Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 tataH paraM svarge uchchai rbhAShamANo ravo .ayaM mayAshrAvi, trANaM shaktishcha rAjatvamadhunaiveshvarasya naH| tathA tenAbhiShiktasya trAtuH parAkramo .abhavatM|| yato nipAtito .asmAkaM bhrAtR^iNAM so .abhiyojakaH| yeneshvarasya naH sAkShAt te .adUShyanta divAnishaM||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततः परं स्वर्गे उच्चै र्भाषमाणो रवो ऽयं मयाश्रावि, त्राणं शक्तिश्च राजत्वमधुनैवेश्वरस्य नः। तथा तेनाभिषिक्तस्य त्रातुः पराक्रमो ऽभवत्ं॥ यतो निपातितो ऽस्माकं भ्रातृणां सो ऽभियोजकः। येनेश्वरस्य नः साक्षात् ते ऽदूष्यन्त दिवानिशं॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ পৰং স্ৱৰ্গে উচ্চৈ ৰ্ভাষমাণো ৰৱো ঽযং মযাশ্ৰাৱি, ত্ৰাণং শক্তিশ্চ ৰাজৎৱমধুনৈৱেশ্ৱৰস্য নঃ| তথা তেনাভিষিক্তস্য ত্ৰাতুঃ পৰাক্ৰমো ঽভৱৎং|| যতো নিপাতিতো ঽস্মাকং ভ্ৰাতৃণাং সো ঽভিযোজকঃ| যেনেশ্ৱৰস্য নঃ সাক্ষাৎ তে ঽদূষ্যন্ত দিৱানিশং||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ পরং স্ৱর্গে উচ্চৈ র্ভাষমাণো রৱো ঽযং মযাশ্রাৱি, ত্রাণং শক্তিশ্চ রাজৎৱমধুনৈৱেশ্ৱরস্য নঃ| তথা তেনাভিষিক্তস্য ত্রাতুঃ পরাক্রমো ঽভৱৎং|| যতো নিপাতিতো ঽস্মাকং ভ্রাতৃণাং সো ঽভিযোজকঃ| যেনেশ্ৱরস্য নঃ সাক্ষাৎ তে ঽদূষ্যন্ত দিৱানিশং||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး ပရံ သွရ္ဂေ ဥစ္စဲ ရ္ဘာၐမာဏော ရဝေါ 'ယံ မယာၑြာဝိ, တြာဏံ ၑက္တိၑ္စ ရာဇတွမဓုနဲဝေၑွရသျ နး၊ တထာ တေနာဘိၐိက္တသျ တြာတုး ပရာကြမော 'ဘဝတ္ံ။ ယတော နိပါတိတော 'သ္မာကံ ဘြာတၖဏာံ သော 'ဘိယောဇကး၊ ယေနေၑွရသျ နး သာက္ၐာတ် တေ 'ဒူၐျန္တ ဒိဝါနိၑံ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH paraM svargE uccai rbhASamANO ravO 'yaM mayAzrAvi, trANaM zaktizca rAjatvamadhunaivEzvarasya naH| tathA tEnAbhiSiktasya trAtuH parAkramO 'bhavatM|| yatO nipAtitO 'smAkaM bhrAtRNAM sO 'bhiyOjakaH| yEnEzvarasya naH sAkSAt tE 'dUSyanta divAnizaM||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:10
24 अन्तरसन्दर्भाः  

yIshuH pratyavadat, tvaM satyamuktavAn; ahaM yuShmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvashaktimato dakShiNapArshve sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkShadhve|


yIshusteShAM samIpamAgatya vyAhR^itavAn, svargamedinyoH sarvvAdhipatitvabhAro mayyarpita Aste|


tava rAjatvaM bhavatu; tavechChA svarge yathA tathaiva medinyAmapi saphalA bhavatu|


tasmAt sa kathayAmAsa, prArthanakAle yUyam itthaM kathayadhvaM, he asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svarge yathA tathA pR^ithivyAmapi tavechChayA sarvvaM bhavatu|


aparaM prabhuruvAcha, he shimon pashya tita_unA dhAnyAnIva yuShmAn shaitAn chAlayitum aichChat,


asmatprabho ryIshukhrIShTasya nAmnA yuShmAkaM madIyAtmanashcha milane jAte .asmatprabho ryIshukhrIShTasya shakteH sAhAyyena


tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yato daurbbalyAt mama shaktiH pUrNatAM gachChatIti| ataH khrIShTasya shakti ryanmAm Ashrayati tadarthaM svadaurbbalyena mama shlAghanaM sukhadaM|


prAchInayoShito.api yathA dharmmayogyam AchAraM kuryyuH paranindakA bahumadyapAnasya nighnAshcha na bhaveyuH


yUyaM prabuddhA jAgratashcha tiShThata yato yuShmAkaM prativAdI yaH shayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiShyAmIti mR^igayate,


anantaraM saptadUtena tUryyAM vAditAyAM svarga uchchaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiShiktasya tArakasya cha| tena chAnantakAlIyaM rAjatvaM prakariShyate||


yo jano jayati sheShaparyyantaM mama kriyAH pAlayati cha tasmA aham anyajAtIyAnAm AdhipatyaM dAsyAmi;


uchchaiHsvarairidaM kathayanti cha, siMhAsanopaviShTasya parameshasya naH stavaH|stavashcha meShavatsasya sambhUyAt trANakAraNAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्