Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 tatastayoH prabhurapi yasyAM mahApuryyAM krushe hato .arthato yasyAH pAramArthikanAmanI sidomaM misarashcheti tasyA mahApuryyAMH sanniveshe tayoH kuNape sthAsyataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततस्तयोः प्रभुरपि यस्यां महापुर्य्यां क्रुशे हतो ऽर्थतो यस्याः पारमार्थिकनामनी सिदोमं मिसरश्चेति तस्या महापुर्य्यांः सन्निवेशे तयोः कुणपे स्थास्यतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততস্তযোঃ প্ৰভুৰপি যস্যাং মহাপুৰ্য্যাং ক্ৰুশে হতো ঽৰ্থতো যস্যাঃ পাৰমাৰ্থিকনামনী সিদোমং মিসৰশ্চেতি তস্যা মহাপুৰ্য্যাংঃ সন্নিৱেশে তযোঃ কুণপে স্থাস্যতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততস্তযোঃ প্রভুরপি যস্যাং মহাপুর্য্যাং ক্রুশে হতো ঽর্থতো যস্যাঃ পারমার্থিকনামনী সিদোমং মিসরশ্চেতি তস্যা মহাপুর্য্যাংঃ সন্নিৱেশে তযোঃ কুণপে স্থাস্যতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတသ္တယေား ပြဘုရပိ ယသျာံ မဟာပုရျျာံ ကြုၑေ ဟတော 'ရ္ထတော ယသျား ပါရမာရ္ထိကနာမနီ သိဒေါမံ မိသရၑ္စေတိ တသျာ မဟာပုရျျာံး သန္နိဝေၑေ တယေား ကုဏပေ သ္ထာသျတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatastayOH prabhurapi yasyAM mahApuryyAM kruzE hatO 'rthatO yasyAH pAramArthikanAmanI sidOmaM misarazcEti tasyA mahApuryyAMH sannivEzE tayOH kuNapE sthAsyataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:8
40 अन्तरसन्दर्भाः  

yuShmAnahaM tathyaM vachmi vichAradine tatpurasya dashAtaH sidomamorApurayordashA sahyatarA bhaviShyati|


pashchAt he shaula he shaula kuto mAM tADayasi? svaM prati proktam etaM shabdaM shrutvA


tasmAd yIshurapi yat svarudhireNa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmR^itiM bhuktavAn|


svamanobhirIshvarasya putraM punaH krushe ghnanti lajjAspadaM kurvvate cha tarhi manaHparAvarttanAya punastAn navInIkarttuM ko.api na shaknoti|


sidomam amorA chetinAmake nagare bhaviShyatAM duShTAnAM dR^iShTAntaM vidhAya bhasmIkR^itya vinAshena daNDitavAn;


aparaM sidomam amorA tannikaTasthanagarANi chaiteShAM nivAsinastatsamarUpaM vyabhichAraM kR^itavanto viShamamaithunasya cheShTayA vipathaM gatavantashcha tasmAt tAnyapi dR^iShTAntasvarUpANi bhUtvA sadAtanavahninA daNDaM bhu njate|


taddaNDe mahAbhUmikampe jAte puryyA dashamAMshaH patitaH saptasahasrANi mAnuShAshcha tena bhUmikampena hatAH, avashiShTAshcha bhayaM gatvA svargIyeshvarasya prashaMsAm akIrttayan|


tato nAnAjAtIyA nAnAvaMshIyA nAnAbhAShAvAdino nAnAdeshIyAshcha bahavo mAnavAH sArddhadinatrayaM tayoH kuNape nirIkShiShyante, tayoH kuNapayoH shmashAne sthApanaM nAnuj nAsyanti|


tatkuNDasthaphalAni cha bahi rmardditAni tataH kuNDamadhyAt nirgataM raktaM kroshashataparyyantam ashvAnAM khalInAn yAvad vyApnot|


tatpashchAd dvitIya eko dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhichArarUpaM krodhamadam apAyayat|


tadAnIM mahAnagarI trikhaNDA jAtA bhinnajAtIyAnAM nagarANi cha nyapatan mahAbAbil cheshvareNa svakIyaprachaNDakopamadirApAtradAnArthaM saMsmR^itA|


tadanantaraM teShAM saptakaMsadhAriNAM saptadUtAnAm eka Agatya mAM sambhAShyAvadat, atrAgachCha, medinyA narapatayo yayA veshyayA sArddhaM vyabhichArakarmma kR^itavantaH,


aparaM tvayA dR^iShTA yoShit sA mahAnagarI yA pR^ithivyA rAj nAm upari rAjatvaM kurute|


tasyA bhAle nigUDhavAkyamidaM pR^ithivIsthaveshyAnAM ghR^iNyakriyANA ncha mAtA mahAbAbiliti nAma likhitam Aste|


tasyAstai ryAtanAbhIte rdUre sthitvedamuchyate, hA hA bAbil mahAsthAna hA prabhAvAnvite puri, ekasmin AgatA daNDe vichArAj nA tvadIyakA|


dUre tiShThantastasyA dAhasya dhUmaM nirIkShamANA uchchaiHsvareNa vadanti tasyA mahAnagaryyAH kiM tulyaM?


sa balavatA svareNa vAchamimAm aghoShayat patitA patitA mahAbAbil, sA bhUtAnAM vasatiH sarvveShAm ashuchyAtmanAM kArA sarvveShAm ashuchInAM ghR^iNyAnA ncha pakShiNAM pi njarashchAbhavat|


anantaram eko balavAn dUto bR^ihatpeShaNIprastaratulyaM pAShANamekaM gR^ihItvA samudre nikShipya kathitavAn, IdR^igbalaprakAshena bAbil mahAnagarI nipAtayiShyate tatastasyA uddeshaH puna rna lapsyate|


bhAvivAdipavitrANAM yAvantashcha hatA bhuvi| sarvveShAM shoNitaM teShAM prAptaM sarvvaM tavAntare||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्