Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 aparaM tayoH sAkShye samApte sati rasAtalAd yenotthitavyaM sa pashustAbhyAM saha yuddhvA tau jeShyati haniShyati cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं तयोः साक्ष्ये समाप्ते सति रसातलाद् येनोत्थितव्यं स पशुस्ताभ्यां सह युद्ध्वा तौ जेष्यति हनिष्यति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং তযোঃ সাক্ষ্যে সমাপ্তে সতি ৰসাতলাদ্ যেনোত্থিতৱ্যং স পশুস্তাভ্যাং সহ যুদ্ধ্ৱা তৌ জেষ্যতি হনিষ্যতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং তযোঃ সাক্ষ্যে সমাপ্তে সতি রসাতলাদ্ যেনোত্থিতৱ্যং স পশুস্তাভ্যাং সহ যুদ্ধ্ৱা তৌ জেষ্যতি হনিষ্যতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ တယေား သာက္ၐျေ သမာပ္တေ သတိ ရသာတလာဒ် ယေနောတ္ထိတဝျံ သ ပၑုသ္တာဘျာံ သဟ ယုဒ္ဓွာ တော် ဇေၐျတိ ဟနိၐျတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM tayOH sAkSyE samAptE sati rasAtalAd yEnOtthitavyaM sa pazustAbhyAM saha yuddhvA tau jESyati haniSyati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:7
20 अन्तरसन्दर्भाः  

tataH sa pratyavochat pashyatAdya shvashcha bhUtAn vihApya rogiNo.arogiNaH kR^itvA tR^itIyehni setsyAmi, kathAmetAM yUyamitvA taM bhUrimAyaM vadata|


atha bhUtA vinayena jagaduH, gabhIraM garttaM gantuM mAj nApayAsmAn|


tvaM yasya karmmaNo bhAraM mahyaM dattavAn, tat sampannaM kR^itvA jagatyasmin tava mahimAnaM prAkAshayaM|


tadA yIshuramlarasaM gR^ihItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|


tathApi taM kleshamahaM tR^iNAya na manye; IshvarasyAnugrahaviShayakasya susaMvAdasya pramANaM dAtuM, prabho ryIshoH sakAshAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituु ncha nijaprANAnapi priyAn na manye|


aham uttamayuddhaM kR^itavAn gantavyamArgasyAntaM yAvad dhAvitavAn vishvAsa ncha rakShitavAn|


pashchAt mama dvAbhyAM sAkShibhyAM mayA sAmarthyaM dAyiShyate tAvuShTralomajavastraparihitau ShaShThyadhikadvishatAdhikasahasradinAni yAvad bhaviShyadvAkyAni vadiShyataH|


tato nAgo yoShite kruddhvA tadvaMshasyAvashiShTalokairarthato ya IshvarasyAj nAH pAlayanti yIshoH sAkShyaM dhArayanti cha taiH saha yoddhuM nirgatavAn|


anantaraM pR^ithivIta udgachChan apara ekaH pashu rmayA dR^iShTaH sa meShashAvakavat shR^i NgadvayavishiShTa AsIt nAgavachchAbhAShata|


aparaM dhArmmikaiH saha yodhanasya teShAM parAjayasya chAnumatiH sarvvajAtIyAnAM sarvvavaMshIyAnAM sarvvabhAShAvAdinAM sarvvadeshIyAnA nchAdhipatyamapi tasmA adAyi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्