प्रकाशितवाक्य 11:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script3 pashchAt mama dvAbhyAM sAkShibhyAM mayA sAmarthyaM dAyiShyate tAvuShTralomajavastraparihitau ShaShThyadhikadvishatAdhikasahasradinAni yAvad bhaviShyadvAkyAni vadiShyataH| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari3 पश्चात् मम द्वाभ्यां साक्षिभ्यां मया सामर्थ्यं दायिष्यते तावुष्ट्रलोमजवस्त्रपरिहितौ षष्ठ्यधिकद्विशताधिकसहस्रदिनानि यावद् भविष्यद्वाक्यानि वदिष्यतः। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 পশ্চাৎ মম দ্ৱাভ্যাং সাক্ষিভ্যাং মযা সামৰ্থ্যং দাযিষ্যতে তাৱুষ্ট্ৰলোমজৱস্ত্ৰপৰিহিতৌ ষষ্ঠ্যধিকদ্ৱিশতাধিকসহস্ৰদিনানি যাৱদ্ ভৱিষ্যদ্ৱাক্যানি ৱদিষ্যতঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 পশ্চাৎ মম দ্ৱাভ্যাং সাক্ষিভ্যাং মযা সামর্থ্যং দাযিষ্যতে তাৱুষ্ট্রলোমজৱস্ত্রপরিহিতৌ ষষ্ঠ্যধিকদ্ৱিশতাধিকসহস্রদিনানি যাৱদ্ ভৱিষ্যদ্ৱাক্যানি ৱদিষ্যতঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ပၑ္စာတ် မမ ဒွါဘျာံ သာက္ၐိဘျာံ မယာ သာမရ္ထျံ ဒါယိၐျတေ တာဝုၐ္ဋြလောမဇဝသ္တြပရိဟိတော် ၐၐ္ဌျဓိကဒွိၑတာဓိကသဟသြဒိနာနိ ယာဝဒ် ဘဝိၐျဒွါကျာနိ ဝဒိၐျတး၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script3 pazcAt mama dvAbhyAM sAkSibhyAM mayA sAmarthyaM dAyiSyatE tAvuSTralOmajavastraparihitau SaSThyadhikadvizatAdhikasahasradinAni yAvad bhaviSyadvAkyAni vadiSyataH| अध्यायं द्रष्टव्यम् |
anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|