Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 pashchAt mama dvAbhyAM sAkShibhyAM mayA sAmarthyaM dAyiShyate tAvuShTralomajavastraparihitau ShaShThyadhikadvishatAdhikasahasradinAni yAvad bhaviShyadvAkyAni vadiShyataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 पश्चात् मम द्वाभ्यां साक्षिभ्यां मया सामर्थ्यं दायिष्यते तावुष्ट्रलोमजवस्त्रपरिहितौ षष्ठ्यधिकद्विशताधिकसहस्रदिनानि यावद् भविष्यद्वाक्यानि वदिष्यतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 পশ্চাৎ মম দ্ৱাভ্যাং সাক্ষিভ্যাং মযা সামৰ্থ্যং দাযিষ্যতে তাৱুষ্ট্ৰলোমজৱস্ত্ৰপৰিহিতৌ ষষ্ঠ্যধিকদ্ৱিশতাধিকসহস্ৰদিনানি যাৱদ্ ভৱিষ্যদ্ৱাক্যানি ৱদিষ্যতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 পশ্চাৎ মম দ্ৱাভ্যাং সাক্ষিভ্যাং মযা সামর্থ্যং দাযিষ্যতে তাৱুষ্ট্রলোমজৱস্ত্রপরিহিতৌ ষষ্ঠ্যধিকদ্ৱিশতাধিকসহস্রদিনানি যাৱদ্ ভৱিষ্যদ্ৱাক্যানি ৱদিষ্যতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပၑ္စာတ် မမ ဒွါဘျာံ သာက္ၐိဘျာံ မယာ သာမရ္ထျံ ဒါယိၐျတေ တာဝုၐ္ဋြလောမဇဝသ္တြပရိဟိတော် ၐၐ္ဌျဓိကဒွိၑတာဓိကသဟသြဒိနာနိ ယာဝဒ် ဘဝိၐျဒွါကျာနိ ဝဒိၐျတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 pazcAt mama dvAbhyAM sAkSibhyAM mayA sAmarthyaM dAyiSyatE tAvuSTralOmajavastraparihitau SaSThyadhikadvizatAdhikasahasradinAni yAvad bhaviSyadvAkyAni vadiSyataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:3
43 अन्तरसन्दर्भाः  

hA korAsIn, hA baitsaide, yuShmanmadhye yadyadAshcharyyaM karmma kR^itaM yadi tat sorasIdonnagara akAriShyata, tarhi pUrvvameva tannivAsinaH shANavasane bhasmani chopavishanto manAMsi parAvarttiShyanta|


kintu yadi na shR^iNoti, tarhi dvAbhyAM tribhi rvA sAkShIbhiH sarvvaM vAkyaM yathA nishchitaM jAyate, tadartham ekaM dvau vA sAkShiNau gR^ihItvA yAhi|


hA hA korAsIn nagara, hA hA baitsaidAnagara yuvayormadhye yAdR^ishAni AshcharyyANi karmmANyakriyanta, tAni karmmANi yadi sorasIdono rnagarayorakAriShyanta, tadA ito bahudinapUrvvaM tannivAsinaH shaNavastrANi paridhAya gAtreShu bhasma vilipya samupavishya samakhetsyanta|


yUyaM prathamamArabhya mayA sArddhaM tiShThatha tasmAddheto ryUyamapi pramANaM dAsyatha|


tadA yohan pratyavochad IshvareNa na datte kopi manujaH kimapi prAptuM na shaknoti|


kintu yuShmAsu pavitrasyAtmana AvirbhAve sati yUyaM shaktiM prApya yirUshAlami samastayihUdAshomiroNadeshayoH pR^ithivyAH sImAM yAvad yAvanto deshAsteShu yarvveShu cha mayi sAkShyaM dAsyatha|


punashcha gAlIlapradeshAd yirUshAlamanagaraM tena sArddhaM ye lokA AgachChan sa bahudinAni tebhyo darshanaM dattavAn, atasta idAnIM lokAn prati tasya sAkShiNaH santi|


ataH parameshvara enaM yIshuM shmashAnAd udasthApayat tatra vayaM sarvve sAkShiNa Asmahe|


pashchAt taM jIvanasyAdhipatim ahata kintvIshvaraH shmashAnAt tam udasthApayata tatra vayaM sAkShiNa Asmahe|


kechit kechit samitAvIshvareNa prathamataH preritA dvitIyata IshvarIyAdeshavaktArastR^itIyata upadeShTAro niyuktAH, tataH paraM kebhyo.api chitrakAryyasAdhanasAmarthyam anAmayakaraNashaktirupakR^itau lokashAsane vA naipuNyaM nAnAbhAShAbhAShaNasAmarthyaM vA tena vyatAri|


etattR^itIyavAram ahaM yuShmatsamIpaM gachChAmi tena sarvvA kathA dvayostrayANAM vA sAkShiNAM mukhena nishcheShyate|


sa eva cha kAMshchana preritAn aparAn bhaviShyadvAdino.aparAn susaMvAdaprachArakAn aparAn pAlakAn upadeshakAMshcha niyuktavAn|


yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo .anugrahaH shAntishcha yuShmAsu varttatAM|


kintu mandirasya bahiHprA NgaNaM tyaja na mimIShva yatastad anyajAtIyebhyo dattaM, pavitraM nagara ncha dvichatvAriMshanmAsAn yAvat teShAM charaNai rmarddiShyate|


tayo rbhaviShyadvAkyakathanadineShu yathA vR^iShTi rna jAyate tathA gaganaM roddhuM tayoH sAmarthyam asti, aparaM toyAni shoNitarUpANi karttuM nijAbhilAShAt muhurmuhuH sarvvavidhadaNDaiH pR^ithivIm Ahantu ncha tayoH sAmarthyamasti|


sA cha yoShit prAntaraM palAyitA yatastatreshvareNa nirmmita Ashrame ShaShThyadhikashatadvayAdhikasahasradinAni tasyAH pAlanena bhavitavyaM|


anantaraM tasmai darpavAkyeshvaranindAvAdi vadanaM dvichatvAriMshanmAsAn yAvad avasthiteH sAmarthya nchAdAyi|


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्