Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 anantaraM parimANadaNDavad eko nalo mahyamadAyi, sa cha dUta upatiShThan mAm avadat, utthAyeshvarasya mandiraM vedIM tatratyasevakAMshcha mimIShva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं परिमाणदण्डवद् एको नलो मह्यमदायि, स च दूत उपतिष्ठन् माम् अवदत्, उत्थायेश्वरस्य मन्दिरं वेदीं तत्रत्यसेवकांश्च मिमीष्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং পৰিমাণদণ্ডৱদ্ একো নলো মহ্যমদাযি, স চ দূত উপতিষ্ঠন্ মাম্ অৱদৎ, উত্থাযেশ্ৱৰস্য মন্দিৰং ৱেদীং তত্ৰত্যসেৱকাংশ্চ মিমীষ্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং পরিমাণদণ্ডৱদ্ একো নলো মহ্যমদাযি, স চ দূত উপতিষ্ঠন্ মাম্ অৱদৎ, উত্থাযেশ্ৱরস্য মন্দিরং ৱেদীং তত্রত্যসেৱকাংশ্চ মিমীষ্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ပရိမာဏဒဏ္ဍဝဒ် ဧကော နလော မဟျမဒါယိ, သ စ ဒူတ ဥပတိၐ္ဌန် မာမ် အဝဒတ်, ဥတ္ထာယေၑွရသျ မန္ဒိရံ ဝေဒီံ တတြတျသေဝကာံၑ္စ မိမီၐွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM parimANadaNPavad EkO nalO mahyamadAyi, sa ca dUta upatiSThan mAm avadat, utthAyEzvarasya mandiraM vEdIM tatratyasEvakAMzca mimISva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:1
15 अन्तरसन्दर्भाः  

Ishvarasya mandireNa saha vA devapratimAnAM kA tulanA? amarasyeshvarasya mandiraM yUyameva| IshvareNa taduktaM yathA, teShAM madhye.ahaM svAvAsaM nidhAsyAmi teShAM madhye cha yAtAyAtaM kurvvan teShAm Ishvaro bhaviShyAmi te cha mallokA bhaviShyanti|


yUyamapi jIvatprastarA iva nichIyamAnA AtmikamandiraM khrIShTena yIshunA cheshvaratoShakANAm AtmikabalInAM dAnArthaM pavitro yAjakavargo bhavatha|


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


tataH sa mAm avadat bahUn jAtivaMshabhAShAvadirAjAn adhi tvayA puna rbhaviShyadvAkyaM vaktavyaM|


anaraM nagaryyAstadIyagopurANAM tatprAchIrasya cha mApanArthaM mayA sambhAShamANasya dUtasya kare svarNamaya ekaH parimANadaNDa AsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्