Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 10:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 aparaM svargAd yasya ravo mayAshrAvi sa puna rmAM sambhAvyAvadat tvaM gatvA samudramedinyostiShThato dUtasya karAt taM vistIrNa kShudragranthaM gR^ihANa, tena mayA dUtasamIpaM gatvA kathitaM grantho .asau dIyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाव्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्ण क्षुद्रग्रन्थं गृहाण, तेन मया दूतसमीपं गत्वा कथितं ग्रन्थो ऽसौ दीयतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰং স্ৱৰ্গাদ্ যস্য ৰৱো মযাশ্ৰাৱি স পুন ৰ্মাং সম্ভাৱ্যাৱদৎ ৎৱং গৎৱা সমুদ্ৰমেদিন্যোস্তিষ্ঠতো দূতস্য কৰাৎ তং ৱিস্তীৰ্ণ ক্ষুদ্ৰগ্ৰন্থং গৃহাণ, তেন মযা দূতসমীপং গৎৱা কথিতং গ্ৰন্থো ঽসৌ দীযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরং স্ৱর্গাদ্ যস্য রৱো মযাশ্রাৱি স পুন র্মাং সম্ভাৱ্যাৱদৎ ৎৱং গৎৱা সমুদ্রমেদিন্যোস্তিষ্ঠতো দূতস্য করাৎ তং ৱিস্তীর্ণ ক্ষুদ্রগ্রন্থং গৃহাণ, তেন মযা দূতসমীপং গৎৱা কথিতং গ্রন্থো ঽসৌ দীযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရံ သွရ္ဂာဒ် ယသျ ရဝေါ မယာၑြာဝိ သ ပုန ရ္မာံ သမ္ဘာဝျာဝဒတ် တွံ ဂတွာ သမုဒြမေဒိနျောသ္တိၐ္ဌတော ဒူတသျ ကရာတ် တံ ဝိသ္တီရ္ဏ က္ၐုဒြဂြန္ထံ ဂၖဟာဏ, တေန မယာ ဒူတသမီပံ ဂတွာ ကထိတံ ဂြန္ထော 'သော် ဒီယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparaM svargAd yasya ravO mayAzrAvi sa puna rmAM sambhAvyAvadat tvaM gatvA samudramEdinyOstiSThatO dUtasya karAt taM vistIrNa kSudragranthaM gRhANa, tEna mayA dUtasamIpaM gatvA kathitaM granthO 'sau dIyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 10:6
14 अन्तरसन्दर्भाः  

aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH|


tasmAd Anandatu svargo hR^iShyantAM tannivAminaH| hA bhUmisAgarau tApo yuvAmevAkramiShyati| yuvayoravatIrNo yat shaitAno .atIva kApanaH| alpo me samayo .astyetachchApi tenAvagamyate||


tataH paraM saptamo dUtaH svakaMse yadyad avidyata tat sarvvam AkAshe .asrAvayat tena svargIyamandiramadhyasthasiMhAsanAt mahAravo .ayaM nirgataH samAptirabhavaditi|


pana rmAm avadat samAptaM, ahaM kaH kShashcha, aham Adirantashcha yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya toyaM vinAmUlyaM dAsyAmi|


te chaturviMshatiprAchInA api tasya siMhAsanopaviShTasyAntike praNinatya tam anantajIvinaM praNamanti svIyakirITAMshcha siMhAsanasyAntike nikShipya vadanti,


he prabho IshvarAsmAkaM prabhAvaM gauravaM balaM| tvamevArhasi samprAptuM yat sarvvaM sasR^ije tvayA| tavAbhilAShatashchaiva sarvvaM sambhUya nirmmame||


itthaM taiH prANibhistasyAnantajIvinaH siMhAsanopaviShTasya janasya prabhAve gaurave dhanyavAde cha prakIrttite


tatasteShAm ekaikasmai shubhraH parichChado .adAyi vAgiya nchAkathyata yUyamalpakAlam arthato yuShmAkaM ye sahAdAsA bhrAtaro yUyamiva ghAniShyante teShAM saMkhyA yAvat sampUrNatAM na gachChati tAvad viramata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्