Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 tatra prabho rdine AtmanAviShTo .ahaM svapashchAt tUrIdhvanivat mahAravam ashrauShaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तत्र प्रभो र्दिने आत्मनाविष्टो ऽहं स्वपश्चात् तूरीध्वनिवत् महारवम् अश्रौषं,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তত্ৰ প্ৰভো ৰ্দিনে আত্মনাৱিষ্টো ঽহং স্ৱপশ্চাৎ তূৰীধ্ৱনিৱৎ মহাৰৱম্ অশ্ৰৌষং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তত্র প্রভো র্দিনে আত্মনাৱিষ্টো ঽহং স্ৱপশ্চাৎ তূরীধ্ৱনিৱৎ মহারৱম্ অশ্রৌষং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတြ ပြဘော ရ္ဒိနေ အာတ္မနာဝိၐ္ဋော 'ဟံ သွပၑ္စာတ် တူရီဓွနိဝတ် မဟာရဝမ် အၑြော်ၐံ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tatra prabhO rdinE AtmanAviSTO 'haM svapazcAt tUrIdhvanivat mahAravam azrauSaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:10
13 अन्तरसन्दर्भाः  

tadA sa uktavAn, tarhi dAyUd katham AtmAdhiShThAnena taM prabhuM vadati ?


tataH paraM saptAhasya prathamadinasya sandhyAsamaye shiShyA ekatra militvA yihUdIyebhyo bhiyA dvAraruddham akurvvan, etasmin kAle yIshusteShAM madhyasthAne tiShThan akathayad yuShmAkaM kalyANaM bhUyAt|


aparam aShTame.ahni gate sati thomAsahitaH shiShyagaNa ekatra militvA dvAraM ruddhvAbhyantara AsIt, etarhi yIshusteShAM madhyasthAne tiShThan akathayat, yuShmAkaM kushalaM bhUyAt|


saptAhasya prathamadine pUpAn bhaMktu shiShyeShu militeShu paulaH paradine tasmAt prasthAtum udyataH san tadahni prAyeNa kShapAyA yAmadvayaM yAvat shiShyebhyo dharmmakathAm akathayat|


iti hetorahaM yuShmabhyaM nivedayAmi, IshvarasyAtmanA bhAShamANaH ko.api yIshuM shapta iti na vyAharati, punashcha pavitreNAtmanA vinItaM vinAnyaH ko.api yIshuM prabhuriti vyAharttuM na shaknoti|


mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuShmAkamekaikena svasampadAnusArAt sa nchayaM kR^itvA saptAhasya prathamadivase svasamIpe ki nchit nikShipyatAM|


tato .aham AtmanAviShTastena dUtena prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptashirobhi rdashashR^i Ngaishcha vishiShTaM sindUravarNaM pashumupaviShTA yoShidekA mayA dR^iShTA|


tataH sa AtmAviShTaM mAm atyuchchaM mahAparvvatameMka nItveshvarasya sannidhitaH svargAd avarohantIM yirUshAlamAkhyAM pavitrAM nagarIM darshitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्