Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 mameshvaro.api khrIShTena yIshunA svakIyavibhavanidhitaH prayojanIyaM sarvvaviShayaM pUrNarUpaM yuShmabhyaM deyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 মমেশ্ৱৰোঽপি খ্ৰীষ্টেন যীশুনা স্ৱকীযৱিভৱনিধিতঃ প্ৰযোজনীযং সৰ্ৱ্ৱৱিষযং পূৰ্ণৰূপং যুষ্মভ্যং দেযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 মমেশ্ৱরোঽপি খ্রীষ্টেন যীশুনা স্ৱকীযৱিভৱনিধিতঃ প্রযোজনীযং সর্ৱ্ৱৱিষযং পূর্ণরূপং যুষ্মভ্যং দেযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 မမေၑွရော'ပိ ခြီၐ္ဋေန ယီၑုနာ သွကီယဝိဘဝနိဓိတး ပြယောဇနီယံ သရွွဝိၐယံ ပူရ္ဏရူပံ ယုၐ္မဘျံ ဒေယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 mamEzvarO'pi khrISTEna yIzunA svakIyavibhavanidhitaH prayOjanIyaM sarvvaviSayaM pUrNarUpaM yuSmabhyaM dEyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:19
44 अन्तरसन्दर्भाः  

yasmAt devArchchakA apIti cheShTante; eteShu dravyeShu prayojanamastIti yuShmAkaM svargasthaH pitA jAnAti|


tadA yIshuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuShmAka ncha pitA mama yuShmAka ncheshvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtR^igaNaM j nApaya|


pashchAt thAmai kathitavAn tvam a NgulIm atrArpayitvA mama karau pashya karaM prasAryya mama kukShAvarpaya nAvishvasya|


prathamataH sarvvasmin jagati yuShmAkaM vishvAsasya prakAshitatvAd ahaM yuShmAkaM sarvveShAM nimittaM yIshukhrIShTasya nAma gR^ihlan Ishvarasya dhanyavAdaM karomi|


aho Ishvarasya j nAnabuddhirUpayo rdhanayoH kIdR^ik prAchuryyaM| tasya rAjashAsanasya tattvaM kIdR^ig aprApyaM| tasya mArgAshcha kIdR^ig anupalakShyAH|


aparaM tava manasaH parivarttanaM karttum ishvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakShamAchirasahiShNutvanidhiM tuchChIkaroShi?


kintvasmAsu yo bhAvIvibhavaH prakAshiShyate tasya samIpe varttamAnakAlInaM duHkhamahaM tR^iNAya manye|


apara ncha vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAshayituM kevalayihUdinAM nahi bhinnadeshinAmapi madhyAd


tenAhaM yuShmatsamIpaM punarAgatya madIyeshvareNa namayiShye, pUrvvaM kR^itapApAn lokAn svIyAshuchitAveshyAgamanalampaTatAcharaNAd anutApam akR^itavanto dR^iShTvA cha tAnadhi mama shoko janiShyata iti bibhemi|


kShaNamAtrasthAyi yadetat laghiShThaM duHkhaM tad atibAhulyenAsmAkam anantakAlasthAyi gariShThasukhaM sAdhayati,


yuShmAkaM j nAnachakShUMShi cha dIptiyuktAni kR^itvA tasyAhvAnaM kIdR^ishyA pratyAshayA sambalitaM pavitralokAnAM madhye tena datto.adhikAraH kIdR^ishaH prabhAvanidhi rvishvAsiShu chAsmAsu prakAshamAnasya


vayaM tasya shoNitena muktim arthataH pApakShamAM labdhavantaH|


itthaM sa khrIShTena yIshunAsmAn prati svahitaiShitayA bhAviyugeShu svakIyAnugrahasyAnupamaM nidhiM prakAshayitum ichChati|


tasyAtmanA yuShmAkam AntarikapuruShasya shakte rvR^iddhiH kriyatAM|


sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo.ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,


tathA kR^ita IshvarIyA yA shAntiH sarvvAM buddhim atishete sA yuShmAkaM chittAni manAMsi cha khrIShTe yIshau rakShiShyati|


yato bhinnajAtIyAnAM madhye tat nigUDhavAkyaM kIdR^iggauravanidhisambalitaM tat pavitralokAn j nApayitum Ishvaro.abhyalaShat| yuShmanmadhyavarttI khrIShTa eva sa nidhi rgairavAshAbhUmishcha|


khrIShTasya vAkyaM sarvvavidhaj nAnAya sampUrNarUpeNa yuShmadantare nivamatu, yUya ncha gItai rgAnaiH pAramArthikasa NkIrttanaishcha parasparam Adishata prabodhayata cha, anugR^ihItatvAt prabhum uddishya svamanobhi rgAyata cha|


ya IshvaraH svIyarAjyAya vibhavAya cha yuShmAn AhUtavAn tadupayuktAcharaNAya yuShmAn pravarttitavantashcheti yUyaM jAnItha|


ihaloke ye dhaninaste chittasamunnatiM chapale dhane vishvAsa ncha na kurvvatAM kintu bhogArtham asmabhyaM prachuratvena sarvvadAtA


prabhuM yIshuM prati sarvvAn pavitralokAn prati cha tava premavishvAsayo rvR^ittAntaM nishamyAhaM


khrIShTasya kleshAnAM sAkShI prakAshiShyamANasya pratApasyAMshI prAchInashchAhaM yuShmAkaM prAchInAn vinIyedaM vadAmi|


kShaNikaduHkhabhogAt param asmabhyaM khrIShTena yIshunA svakIyAnantagauravadAnArthaM yo.asmAn AhUtavAn sa sarvvAnugrAhIshvaraH svayaM yuShmAn siddhAn sthirAn sabalAn nishchalAMshcha karotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्