Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 kintu yuShmAbhi rdainyanivAraNAya mAm upakR^itya satkarmmAkAri|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु युष्माभि र्दैन्यनिवारणाय माम् उपकृत्य सत्कर्म्माकारि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু যুষ্মাভি ৰ্দৈন্যনিৱাৰণায মাম্ উপকৃত্য সৎকৰ্ম্মাকাৰি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু যুষ্মাভি র্দৈন্যনিৱারণায মাম্ উপকৃত্য সৎকর্ম্মাকারি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု ယုၐ္မာဘိ ရ္ဒဲနျနိဝါရဏာယ မာမ် ဥပကၖတျ သတ္ကရ္မ္မာကာရိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu yuSmAbhi rdainyanivAraNAya mAm upakRtya satkarmmAkAri|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:14
14 अन्तरसन्दर्भाः  

tadAnIM tasya prabhustamuvAcha, he uttama vishvAsya dAsa, tvaM dhanyosi, stokena vishvAsyo jAtaH, tasmAt tvAM bahuvittAdhipaM karomi, tvaM svaprabhoH sukhasya bhAgI bhava|


eShA teShAM sadichChA yataste teShAm R^iNinaH santi yato heto rbhinnajAtIyA yeShAM paramArthasyAMshino jAtA aihikaviShaye teShAmupakArastaiH karttavyaH|


yo jano dharmmopadeshaM labhate sa upadeShTAraM svIyasarvvasampatte rbhAginaM karotu|


yuShmAn sarvvAn adhi mama tAdR^isho bhAvo yathArtho yato.ahaM kArAvasthAyAM pratyuttarakaraNe susaMvAdasya prAmANyakaraNe cha yuShmAn sarvvAn mayA sArddham ekAnugrahasya bhAgino matvA svahR^idaye dhArayAmi|


kintu mama kasyApyabhAvo nAsti sarvvaM prachuram Aste yata Ishvarasya grAhyaM tuShTijanakaM sugandhinaivedyasvarUpaM yuShmAkaM dAnaM ipAphraditAd gR^ihItvAhaM paritR^ipto.asmi|


yo.amara Ishvarastasmin vishvasantu sadAchAraM kurvvantu satkarmmadhanena dhanino sukalA dAtArashcha bhavantu,


yUyaM mama bandhanasya duHkhena duHkhino .abhavata, yuShmAkam uttamA nityA cha sampattiH svarge vidyata iti j nAtvA sAnandaM sarvvasvasyApaharaNam asahadhva ncha|


apara ncha paropakAro dAna ncha yuShmAbhi rna vismaryyatAM yatastAdR^ishaM balidAnam IshvarAya rochate|


yuShmAkaM bhrAtA yIshukhrIShTasya klesharAjyatitikShANAM sahabhAgI chAhaM yohan Ishvarasya vAkyaheto ryIshukhrIShTasya sAkShyahetoshcha pAtmanAmaka upadvIpa AsaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्