Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 ahaM yad dainyakAraNAd idaM vadAmi tannahi yato mama yA kAchid avasthA bhavet tasyAM santoShTum ashikShayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अहं यद् दैन्यकारणाद् इदं वदामि तन्नहि यतो मम या काचिद् अवस्था भवेत् तस्यां सन्तोष्टुम् अशिक्षयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অহং যদ্ দৈন্যকাৰণাদ্ ইদং ৱদামি তন্নহি যতো মম যা কাচিদ্ অৱস্থা ভৱেৎ তস্যাং সন্তোষ্টুম্ অশিক্ষযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অহং যদ্ দৈন্যকারণাদ্ ইদং ৱদামি তন্নহি যতো মম যা কাচিদ্ অৱস্থা ভৱেৎ তস্যাং সন্তোষ্টুম্ অশিক্ষযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အဟံ ယဒ် ဒဲနျကာရဏာဒ် ဣဒံ ဝဒါမိ တန္နဟိ ယတော မမ ယာ ကာစိဒ် အဝသ္ထာ ဘဝေတ် တသျာံ သန္တောၐ္ဋုမ် အၑိက္ၐယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 ahaM yad dainyakAraNAd idaM vadAmi tannahi yatO mama yA kAcid avasthA bhavEt tasyAM santOSTum azikSayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:11
13 अन्तरसन्दर्भाः  

anantaraM senAgaNa etya paprachCha kimasmAbhi rvA karttavyam? tataH sobhidadhe kasya kAmapi hAniM mA kArShTa tathA mR^iShApavAdaM mA kuruta nijavetanena cha santuShya tiShThata|


parishramakleshAbhyAM vAraM vAraM jAgaraNena kShudhAtR^iShNAbhyAM bahuvAraM nirAhAreNa shItanagnatAbhyA nchAhaM kAlaM yApitavAn|


shokayuktAshcha vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, aki nchanAshcha vayaM sarvvaM dhArayAmaH|


yUya nchAsmatprabho ryIshukhrIShTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuShmatkR^ite nirdhano.abhavat|


aparam Ishvaro yuShmAn prati sarvvavidhaM bahupradaM prasAdaM prakAshayitum arhati tena yUyaM sarvvaviShaye yatheShTaM prApya sarvveNa satkarmmaNA bahuphalavanto bhaviShyatha|


ki nchAdhunApyahaM matprabhoH khrIShTasya yIsho rj nAnasyotkR^iShTatAM buddhvA tat sarvvaM kShatiM manye|


yUyaM mama bandhanasya duHkhena duHkhino .abhavata, yuShmAkam uttamA nityA cha sampattiH svarge vidyata iti j nAtvA sAnandaM sarvvasvasyApaharaNam asahadhva ncha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्