Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 dharmmotsAhakAraNAt samiterupadravakArI vyavasthAto labhye puNye chAnindanIyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 धर्म्मोत्साहकारणात् समितेरुपद्रवकारी व्यवस्थातो लभ्ये पुण्ये चानिन्दनीयः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ধৰ্ম্মোৎসাহকাৰণাৎ সমিতেৰুপদ্ৰৱকাৰী ৱ্যৱস্থাতো লভ্যে পুণ্যে চানিন্দনীযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ধর্ম্মোৎসাহকারণাৎ সমিতেরুপদ্রৱকারী ৱ্যৱস্থাতো লভ্যে পুণ্যে চানিন্দনীযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဓရ္မ္မောတ္သာဟကာရဏာတ် သမိတေရုပဒြဝကာရီ ဝျဝသ္ထာတော လဘျေ ပုဏျေ စာနိန္ဒနီယး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 dharmmOtsAhakAraNAt samitErupadravakArI vyavasthAtO labhyE puNyE cAnindanIyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:6
25 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM pAnapAtrANAM bhojanapAtrANA ncha bahiH pariShkurutha; kintu tadabhyantaraM durAtmatayA kaluSheNa cha paripUrNamAste|


aparaM yuShmAn ahaM vadAmi, adhyApakaphirUshimAnavAnAM dharmmAnuShThAnAt yuShmAkaM dharmmAnuShThAne nottame jAte yUyam IshvarIyarAjyaM praveShTuM na shakShyatha|


tasya jAyA dvAvimau nirdoShau prabhoH sarvvAj nA vyavasthAshcha saMmanya IshvaradR^iShTau dhArmmikAvAstAm|


iti shrutvA te prabhuM dhanyaM prochya vAkyamidam abhAShanta, he bhrAta ryihUdIyAnAM madhye bahusahasrANi lokA vishvAsina Asate kintu te sarvve vyavasthAmatAchAriNa etat pratyakShaM pashyasi|


mahAyAjakaH sabhAsadaH prAchInalokAshcha mamaitasyAH kathAyAH pramANaM dAtuM shaknuvanti, yasmAt teShAM samIpAd dammeShakanagaranivAsibhrAtR^igaNArtham Aj nApatrANi gR^ihItvA ye tatra sthitAstAn daNDayituM yirUshAlamam AnayanArthaM dammeShakanagaraM gatosmi|


asmAkaM sarvvebhyaH shuddhatamaM yat phirUshIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn ye janA A bAlyakAlAn mAM jAnAnti te etAdR^ishaM sAkShyaM yadi dadAti tarhi dAtuM shaknuvanti|


kintu shaulo gR^ihe gR^ihe bhramitvA striyaH puruShAMshcha dhR^itvA kArAyAM baddhvA maNDalyA mahotpAtaM kR^itavAn|


aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param Aj nAyAm upasthitAyAm pApam ajIvat tadAham amriye|


yihUdIyAnAM bhinnajAtIyAnAm Ishvarasya samAjasya vA vighnajanakai ryuShmAbhi rna bhavitavyaM|


Ishvarasya samitiM prati daurAtmyAcharaNAd ahaM preritanAma dharttum ayogyastasmAt preritAnAM madhye kShudratamashchAsmi|


Ishvarasya niShkala NkAshcha santAnAiva vakrabhAvAnAM kuTilAchAriNA ncha lokAnAM madhye tiShThata,


yato hetorahaM yat khrIShTaM labheya vyavasthAto jAtaM svakIyapuNya ncha na dhArayan kintu khrIShTe vishvasanAt labhyaM yat puNyam IshvareNa vishvAsaM dR^iShTvA dIyate tadeva dhArayan yat khrIShTe vidyeya tadarthaM tasyAnurodhAt sarvveShAM kShatiM svIkR^itya tAni sarvvANyavakarAniva manye|


yataH purA nindaka upadrAvI hiMsakashcha bhUtvApyahaM tena vishvAsyo .amanye parichArakatve nyayujye cha| tad avishvAsAcharaNam aj nAnena mayA kR^itamiti hetorahaM tenAnukampito.abhavaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्