Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 teShAM sheShadashA sarvvanAsha udarashcheshvaro lajjA cha shlAghA pR^ithivyA ncha lagnaM manaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तेषां शेषदशा सर्व्वनाश उदरश्चेश्वरो लज्जा च श्लाघा पृथिव्याञ्च लग्नं मनः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তেষাং শেষদশা সৰ্ৱ্ৱনাশ উদৰশ্চেশ্ৱৰো লজ্জা চ শ্লাঘা পৃথিৱ্যাঞ্চ লগ্নং মনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তেষাং শেষদশা সর্ৱ্ৱনাশ উদরশ্চেশ্ৱরো লজ্জা চ শ্লাঘা পৃথিৱ্যাঞ্চ লগ্নং মনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တေၐာံ ၑေၐဒၑာ သရွွနာၑ ဥဒရၑ္စေၑွရော လဇ္ဇာ စ ၑ္လာဃာ ပၖထိဝျာဉ္စ လဂ္နံ မနး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:19
52 अन्तरसन्दर्भाः  

kintu sa vadanaM parAvartya pitaraM jagAda, he vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhase, IshvarIyakAryyAt mAnuShIyakAryyaM tubhyaM rochate|


pashchAt sa vAmasthitAn janAn vadiShyati, re shApagrastAH sarvve, shaitAne tasya dUtebhyashcha yo.anantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gachChata|


aparaM nijamano vadiShyAmi, he mano bahuvatsarArthaM nAnAdravyANi sa nchitAni santi vishrAmaM kuru bhuktvA pItvA kautuka ncha kuru| kintvIshvarastam avadat,


eko dhanI manuShyaH shuklAni sUkShmANi vastrANi paryyadadhAt pratidinaM paritoSharUpeNAbhuMktApivachcha|


tataH sa prADvivAkaH kiyaddinAni na tada NgIkR^itavAn pashchAchchitte chintayAmAsa, yadyapIshvarAnna bibhemi manuShyAnapi na manye


yatastAdR^ishA lokA asmAkaM prabho ryIshukhrIShTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavachanai rmadhuravAkyaishcha saralalokAnAM manAMsi mohayanti|


tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhve pUrvvaM tai ryuShmAkaM ko lAbha AsIt? teShAM karmmaNAM phalaM maraNameva|


yuShmanmadhye mAtsaryyavivAdabhedA bhavanti tataH kiM shArIrikAchAriNo nAdhve mAnuShikamArgeNa cha na charatha?


tathAcha yUyaM darpadhmAtA Adhbe, tat karmma yena kR^itaM sa yathA yuShmanmadhyAd dUrIkriyate tathA shoko yuShmAbhi rna kriyate kim etat?


yuShmAkaM darpo na bhadrAya yUyaM kimetanna jAnItha, yathA, vikAraH kR^itsnashaktUnAM svalpakiNvena jAyate|


ye ChidramanviShyanti te yat kimapi ChidraM na labhante tadarthameva tat karmma mayA kriyate kAriShyate cha tasmAt te yena shlAghante tenAsmAkaM samAnA bhaviShyanti|


tatastasya parichArakA api dharmmaparichArakANAM veshaM dhArayantItyadbhutaM nahi; kintu teShAM karmmANi yAdR^ishAni phalAnyapi tAdR^ishAni bhaviShyanti|


te tvakChedagrAhiNo.api vyavasthAM na pAlayanti kintu yuShmachCharIrAt shlAghAlAbhArthaM yuShmAkaM tvakChedam ichChanti|


yato.apare sarvve yIshoH khrIShTasya viShayAn na chintayanta AtmaviShayAn chintayanti|


te cha prabho rvadanAt parAkramayuktavibhavAchcha sadAtanavinAsharUpaM daNDaM lapsyante,


yato yAvanto mAnavAH satyadharmme na vishvasyAdharmmeNa tuShyanti taiH sarvvai rdaNDabhAjanai rbhavitavyaM|


tasmin dUrIkR^ite sa vidharmmyudeShyati kintu prabhu ryIshuH svamukhapavanena taM vidhvaMsayiShyati nijopasthitestejasA vinAshayiShyati cha|


tAdR^ishAd bhAvAd IrShyAvirodhApavAdaduShTAsUyA bhraShTamanasAM satyaj nAnahInAnAm IshvarabhaktiM lAbhopAyam iva manyamAnAnAM lokAnAM vivAdAshcha jAyante tAdR^ishebhyo lokebhyastvaM pR^ithak tiShTha|


vishvAsaghAtakA duHsAhasino darpadhmAtA IshvarApremiNaH kintu sukhapremiNo


kintvidAnIM yUyaM garvvavAkyaiH shlAghanaM kurudhve tAdR^ishaM sarvvaM shlAghanaM kutsitameva|


aparaM pUrvvakAle yathA lokAnAM madhye mithyAbhaviShyadvAdina upAtiShThan tathA yuShmAkaM madhye.api mithyAshikShakA upasthAsyanti, te sveShAM kretAraM prabhum ana NgIkR^itya satvaraM vinAshaM sveShu varttayanti vinAshakavaidharmmyaM guptaM yuShmanmadhyam AneShyanti|


te divA prakR^iShTabhojanaM sukhaM manyante nijaChalaiH sukhabhoginaH santo yuShmAbhiH sArddhaM bhojanaM kurvvantaH kala Nkino doShiNashcha bhavanti|


apara ncha te lobhAt kApaTyavAkyai ryuShmatto lAbhaM kariShyante kintu teShAM purAtanadaNDAj nA na vilambate teShAM vinAshashcha na nidrAti|


kintvime yanna budhyante tannindanti yachcha nirbbodhapashava ivendriyairavagachChanti tena nashyanti|


te vAkkalahakAriNaH svabhAgyanindakAH svechChAchAriNo darpavAdimukhavishiShTA lAbhArthaM manuShyastAvakAshcha santi|


yasmAd etadrUpadaNDaprAptaye pUrvvaM likhitAH kechijjanA asmAn upasR^iptavantaH, te .adhArmmikalokA asmAkam IshvarasyAnugrahaM dhvajIkR^itya lampaTatAm Acharanti, advitIyo .adhipati ryo .asmAkaM prabhu ryIshukhrIShTastaM nA NgIkurvvanti|


tayA yAtmashlAghA yashcha sukhabhogaH kR^itastayo rdviguNau yAtanAshokau tasyai datta, yataH sA svakIyAntaHkaraNe vadati, rAj nIvad upaviShTAhaM nAnAthA na cha shokavit|


tataH sa pashu rdhR^ito yashcha mithyAbhaviShyadvaktA tasyAntike chitrakarmmANi kurvvan taireva pashva NkadhAriNastatpratimApUjakAMshcha bhramitavAn so .api tena sArddhaM dhR^itaH| tau cha vahnigandhakajvalitahrade jIvantau nikShiptau|


kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH|


kukkurai rmAyAvibhiH pu NgAmibhi rnarahantR^iृbhi rdevArchchakaiH sarvvairanR^ite prIyamANairanR^itAchAribhishcha bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्