Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 yato.aneke vipathe charanti te cha khrIShTasya krushasya shatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यतोऽनेके विपथे चरन्ति ते च ख्रीष्टस्य क्रुशस्य शत्रव इति पुरा मया पुनः पुनः कथितम् अधुनापि रुदता मया कथ्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যতোঽনেকে ৱিপথে চৰন্তি তে চ খ্ৰীষ্টস্য ক্ৰুশস্য শত্ৰৱ ইতি পুৰা মযা পুনঃ পুনঃ কথিতম্ অধুনাপি ৰুদতা মযা কথ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যতোঽনেকে ৱিপথে চরন্তি তে চ খ্রীষ্টস্য ক্রুশস্য শত্রৱ ইতি পুরা মযা পুনঃ পুনঃ কথিতম্ অধুনাপি রুদতা মযা কথ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယတော'နေကေ ဝိပထေ စရန္တိ တေ စ ခြီၐ္ဋသျ ကြုၑသျ ၑတြဝ ဣတိ ပုရာ မယာ ပုနး ပုနး ကထိတမ် အဓုနာပိ ရုဒတာ မယာ ကထျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yatO'nEkE vipathE caranti tE ca khrISTasya kruzasya zatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:18
30 अन्तरसन्दर्भाः  

pashchAt tatpurAntikametya tadavalokya sAshrupAtaM jagAda,


phalataH sarvvathA namramanAH san bahushrupAtena yihudIyAnAm kumantraNAjAtanAnAparIkShAbhiH prabhoH sevAmakaravaM|


yato heto rye vinashyanti te tAM krushasya vArttAM pralApamiva manyante ki ncha paritrANaM labhamAneShvasmAsu sA IshvarIyashaktisvarUpA|


Ishvarasya rAjye.anyAyakAriNAM lokAnAmadhikAro nAstyetad yUyaM kiM na jAnItha? mA va nchyadhvaM, ye vyabhichAriNo devArchchinaH pAradArikAH strIvadAchAriNaH puMmaithunakAriNastaskarA


tAdR^ishA bhAktapreritAH prava nchakAH kAravo bhUtvA khrIShTasya preritAnAM veshaM dhArayanti|


vastutastu bahukleshasya manaHpIDAyAshcha samaye.ahaM bahvashrupAtena patramekaM likhitavAn yuShmAkaM shokArthaM tannahi kintu yuShmAsu madIyapremabAhulyasya j nApanArthaM|


so.anyasusaMvAdaH susaMvAdo nahi kintu kechit mAnavA yuShmAn cha nchalIkurvvanti khrIShTIyasusaMvAdasya viparyyayaM karttuM cheShTante cha|


tataste prakR^itasusaMvAdarUpe saralapathe na charantIti dR^iShTvAhaM sarvveShAM sAkShAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcharasi tarhi yihUdimatAcharaNAya bhinnajAtIyAn kutaH pravarttayasi?


ahamIshvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrIShTo nirarthakamamriyata|


pArthakyam IrShyA vadho mattatvaM lampaTatvamityAdIni spaShTatvena shArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyate ye janA etAdR^ishAni karmmANyAcharanti tairIshvarasya rAjye.adhikAraH kadAcha na lapsyate|


ye shArIrikaviShaye sudR^ishyA bhavitumichChanti te yat khrIShTasya krushasya kAraNAdupadravasya bhAgino na bhavanti kevalaM tadarthaM tvakChede yuShmAn pravarttayanti|


kintu yenAhaM saMsArAya hataH saMsAro.api mahyaM hatastadasmatprabho ryIshukhrIShTasya krushaM vinAnyatra kutrApi mama shlAghanaM kadApi na bhavatu|


yuShmAn ahaM prabhunedaM bravImyAdishAmi cha, anye bhinnajAtIyA iva yUyaM pUna rmAcharata|


etasmin viShaye ko.apyatyAchArI bhUtvA svabhrAtaraM na va nchayatu yato.asmAbhiH pUrvvaM yathoktaM pramANIkR^ita ncha tathaiva prabhuretAdR^ishAnAM karmmaNAM samuchitaM phalaM dAsyati|


yuShmanmadhye .avihitAchAriNaH ke.api janA vidyante te cha kAryyam akurvvanta Alasyam AcharantItyasmAbhiH shrUyate|


visheShato ye .amedhyAbhilAShAt shArIrikasukham anugachChanti kartR^itvapadAni chAvajAnanti tAneva (roddhuM pArayati|) te duHsAhasinaH pragalbhAshcha|


svakIyalajjApheNodvamakAH prachaNDAH sAmudratara NgAH sadAkAlaM yAvat ghoratimirabhAgIni bhramaNakArINi nakShatrANi cha bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्