Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 he bhrAtaraH, mayA tad dhAritam iti na manyate kintvetadaikamAtraM vadAmi yAni pashchAt sthitAni tAni vismR^ityAham agrasthitAnyuddishya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 हे भ्रातरः, मया तद् धारितम् इति न मन्यते किन्त्वेतदैकमात्रं वदामि यानि पश्चात् स्थितानि तानि विस्मृत्याहम् अग्रस्थितान्युद्दिश्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হে ভ্ৰাতৰঃ, মযা তদ্ ধাৰিতম্ ইতি ন মন্যতে কিন্ত্ৱেতদৈকমাত্ৰং ৱদামি যানি পশ্চাৎ স্থিতানি তানি ৱিস্মৃত্যাহম্ অগ্ৰস্থিতান্যুদ্দিশ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হে ভ্রাতরঃ, মযা তদ্ ধারিতম্ ইতি ন মন্যতে কিন্ত্ৱেতদৈকমাত্রং ৱদামি যানি পশ্চাৎ স্থিতানি তানি ৱিস্মৃত্যাহম্ অগ্রস্থিতান্যুদ্দিশ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟေ ဘြာတရး, မယာ တဒ် ဓာရိတမ် ဣတိ န မနျတေ ကိန္တွေတဒဲကမာတြံ ဝဒါမိ ယာနိ ပၑ္စာတ် သ္ထိတာနိ တာနိ ဝိသ္မၖတျာဟမ် အဂြသ္ထိတာနျုဒ္ဒိၑျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hE bhrAtaraH, mayA tad dhAritam iti na manyatE kintvEtadaikamAtraM vadAmi yAni pazcAt sthitAni tAni vismRtyAham agrasthitAnyuddizya

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:13
15 अन्तरसन्दर्भाः  

kintu prayojanIyam ekamAtram Aste| apara ncha yamuttamaM bhAgaM kopi harttuM na shaknoti saeva mariyamA vR^itaH|


tadAnIM yIshustaM proktavAn, yo jano lA Ngale karamarpayitvA pashchAt pashyati sa IshvarIyarAjyaM nArhati|


ato hetoritaH paraM ko.apyasmAbhi rjAtito na pratij nAtavyaH|yadyapi pUrvvaM khrIShTo jAtito.asmAbhiH pratij nAtastathApIdAnIM jAtitaH puna rna pratij nAyate|


ato he priyatamAH, yuShmAbhi ryadvat sarvvadA kriyate tadvat kevale mamopasthitikAle tannahi kintvidAnIm anupasthite.api mayi bahutarayatnenAj nAM gR^ihItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrIShTena dhAritastad dhArayituM dhAvAmi|


ki nchAdhunApyahaM matprabhoH khrIShTasya yIsho rj nAnasyotkR^iShTatAM buddhvA tat sarvvaM kShatiM manye|


vayaM mR^itijanakakarmmabhyo manaHparAvarttanam Ishvare vishvAso majjanashikShaNaM hastArpaNaM mR^italokAnAm utthAnam


he priyatamAH, yUyam etadekaM vAkyam anavagatA mA bhavata yat prabhoH sAkShAd dinamekaM varShasahasravad varShasahasra ncha dinaikavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्