Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 aparaM ya ipAphradIto mama bhrAtA karmmayuddhAbhyAM mama sahAyashcha yuShmAkaM dUto madIyopakArAya pratinidhishchAsti yuShmatsamIpe tasya preShaNam Avashyakam amanye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अपरं य इपाफ्रदीतो मम भ्राता कर्म्मयुद्धाभ्यां मम सहायश्च युष्माकं दूतो मदीयोपकाराय प्रतिनिधिश्चास्ति युष्मत्समीपे तस्य प्रेषणम् आवश्यकम् अमन्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰং য ইপাফ্ৰদীতো মম ভ্ৰাতা কৰ্ম্মযুদ্ধাভ্যাং মম সহাযশ্চ যুষ্মাকং দূতো মদীযোপকাৰায প্ৰতিনিধিশ্চাস্তি যুষ্মৎসমীপে তস্য প্ৰেষণম্ আৱশ্যকম্ অমন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরং য ইপাফ্রদীতো মম ভ্রাতা কর্ম্মযুদ্ধাভ্যাং মম সহাযশ্চ যুষ্মাকং দূতো মদীযোপকারায প্রতিনিধিশ্চাস্তি যুষ্মৎসমীপে তস্য প্রেষণম্ আৱশ্যকম্ অমন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရံ ယ ဣပါဖြဒီတော မမ ဘြာတာ ကရ္မ္မယုဒ္ဓါဘျာံ မမ သဟာယၑ္စ ယုၐ္မာကံ ဒူတော မဒီယောပကာရာယ ပြတိနိဓိၑ္စာသ္တိ ယုၐ္မတ္သမီပေ တသျ ပြေၐဏမ် အာဝၑျကမ် အမနျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparaM ya ipAphradItO mama bhrAtA karmmayuddhAbhyAM mama sahAyazca yuSmAkaM dUtO madIyOpakArAya pratinidhizcAsti yuSmatsamIpE tasya prESaNam Avazyakam amanyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:25
19 अन्तरसन्दर्भाः  

ahaM yuShmAnatiyathArthaM vadAmi, prabho rdAso na mahAn prerakAchcha prerito na mahAn|


tvaM yathA mAM jagati prairayastathAhamapi tAn jagati prairayaM|


apara ncha khrIShTasya yIshoH karmmaNi mama sahakAriNau mama prANarakShArtha ncha svaprANAn paNIkR^itavantau yau priShkillAkkilau tau mama namaskAraM j nApayadhvaM|


aparaM khrIShTasevAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhu ncha mama namaskAraM j nApayadhvaM|


AvAmIshvareNa saha karmmakAriNau, Ishvarasya yat kShetram Ishvarasya yA nirmmitiH sA yUyameva|


satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi shAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAchitvA mAkidaniyAdeshaM gantuM prasthAnam akaravaM|


yataH sa yuShmAn sarvvAn akA NkShata yuShmAbhistasya rogasya vArttAshrAvIti buddhvA paryyashochachcha|


kintu mama kasyApyabhAvo nAsti sarvvaM prachuram Aste yata Ishvarasya grAhyaM tuShTijanakaM sugandhinaivedyasvarUpaM yuShmAkaM dAnaM ipAphraditAd gR^ihItvAhaM paritR^ipto.asmi|


he mama satya sahakArin tvAmapi vinIya vadAmi etayorupakArastvayA kriyatAM yataste klIminAdibhiH sahakAribhiH sArddhaM susaMvAdaprachAraNAya mama sAhAyyArthaM parishramam akurvvatAM teShAM sarvveShAM nAmAni cha jIvanapustake likhitAni vidyante|


asmAkaM priyaH sahadAso yuShmAkaM kR^ite cha khrIShTasya vishvastaparichArako ya ipaphrAstad vAkyaM


kevalameta IshvararAjye mama sAntvanAjanakAH sahakAriNo.abhavan|


svabhrAtaraM khrIShTasya susaMvAde sahakAriNa ncheshvarasya parichArakaM tImathiyaM yuShmatsamIpam apreShayaM|


mama sahakAriNo mArka AriShTArkho dImA lUkashcha tvAM namaskAraM vedayanti|


he svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratij nAyA dUto.agrasarashcha yo yIshustam AlochadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्