Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 yato.apare sarvve yIshoH khrIShTasya viShayAn na chintayanta AtmaviShayAn chintayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यतोऽपरे सर्व्वे यीशोः ख्रीष्टस्य विषयान् न चिन्तयन्त आत्मविषयान् चिन्तयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যতোঽপৰে সৰ্ৱ্ৱে যীশোঃ খ্ৰীষ্টস্য ৱিষযান্ ন চিন্তযন্ত আত্মৱিষযান্ চিন্তযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যতোঽপরে সর্ৱ্ৱে যীশোঃ খ্রীষ্টস্য ৱিষযান্ ন চিন্তযন্ত আত্মৱিষযান্ চিন্তযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတော'ပရေ သရွွေ ယီၑေား ခြီၐ္ဋသျ ဝိၐယာန် န စိန္တယန္တ အာတ္မဝိၐယာန် စိန္တယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yatO'parE sarvvE yIzOH khrISTasya viSayAn na cintayanta AtmaviSayAn cintayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:21
19 अन्तरसन्दर्भाः  

anantaraM yIshuH svIyashiShyAn uktavAn yaH kashchit mama pashchAdgAmI bhavitum ichChati, sa svaM dAmyatu, tathA svakrushaM gR^ihlan matpashchAdAyAtu|


yaH kashchin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtaro bhagimyo nijaprANAshcha, etebhyaH sarvvebhyo mayyadhikaM prema na karoti, sa mama shiShyo bhavituM na shakShyati|


tadanantaraM paulastatsa Nginau cha pAphanagarAt protaM chAlayitvA pamphuliyAdeshasya pargInagaram agachChan kintu yohan tayoH samIpAd etya yirUshAlamaM pratyAgachChat|


kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvA pAmphUliyAdeshe tau tyaktavAn tatkAraNAt paulastaM sa NginaM karttum anuchitaM j nAtavAn|


AtmahitaH kenApi na cheShTitavyaH kintu sarvvaiH parahitashcheShTitavyaH|


ahamapyAtmahitam acheShTamAno bahUnAM paritrANArthaM teShAM hitaM cheShTamAnaH sarvvaviShaye sarvveShAM tuShTikaro bhavAmItyanenAhaM yadvat khrIShTasyAnugAmI tadvad yUyaM mamAnugAmino bhavata|


aparaM tat kutsitaM nAcharati, AtmacheShTAM na kurute sahasA na krudhyati parAniShTaM na chintayati,


yataH khrIShTasya kleshA yadvad bAhulyenAsmAsu varttante tadvad vayaM khrIShTena bahusAntvanADhyA api bhavAmaH|


AshiyAdeshIyAH sarvve mAM tyaktavanta iti tvaM jAnAsi teShAM madhye phUgillo harmmaginishcha vidyete|


yatastAtkAlikA lokA AtmapremiNo .arthapremiNa AtmashlAghino .abhimAnino nindakAH pitroranAj nAgrAhiNaH kR^itaghnA apavitrAH


yato dImA aihikasaMsAram IhamAno mAM parityajya thiShalanIkIM gatavAn tathA krIShki rgAlAtiyAM gatavAn tItashcha dAlmAtiyAM gatavAn|


mama prathamapratyuttarasamaye ko.api mama sahAyo nAbhavat sarvve mAM paryyatyajan tAn prati tasya doShasya gaNanA na bhUyAt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्