Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 yuShmAkam avasthAm avagatyAhamapi yat sAntvanAM prApnuyAM tadarthaM tImathiyaM tvarayA yuShmatsamIpaM preShayiShyAmIti prabhau pratyAshAM kurvve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 युष्माकम् अवस्थाम् अवगत्याहमपि यत् सान्त्वनां प्राप्नुयां तदर्थं तीमथियं त्वरया युष्मत्समीपं प्रेषयिष्यामीति प्रभौ प्रत्याशां कुर्व्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যুষ্মাকম্ অৱস্থাম্ অৱগত্যাহমপি যৎ সান্ত্ৱনাং প্ৰাপ্নুযাং তদৰ্থং তীমথিযং ৎৱৰযা যুষ্মৎসমীপং প্ৰেষযিষ্যামীতি প্ৰভৌ প্ৰত্যাশাং কুৰ্ৱ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যুষ্মাকম্ অৱস্থাম্ অৱগত্যাহমপি যৎ সান্ত্ৱনাং প্রাপ্নুযাং তদর্থং তীমথিযং ৎৱরযা যুষ্মৎসমীপং প্রেষযিষ্যামীতি প্রভৌ প্রত্যাশাং কুর্ৱ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယုၐ္မာကမ် အဝသ္ထာမ် အဝဂတျာဟမပိ ယတ် သာန္တွနာံ ပြာပ္နုယာံ တဒရ္ထံ တီမထိယံ တွရယာ ယုၐ္မတ္သမီပံ ပြေၐယိၐျာမီတိ ပြဘော် ပြတျာၑာံ ကုရွွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yuSmAkam avasthAm avagatyAhamapi yat sAntvanAM prApnuyAM tadarthaM tImathiyaM tvarayA yuSmatsamIpaM prESayiSyAmIti prabhau pratyAzAM kurvvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:19
22 अन्तरसन्दर्भाः  

yAnyetAni vachanAni yishayiyabhaviShyadvAdinA proktAnyAsan, tAni saphalAnyabhavan|


paulo darbbIlustrAnagarayorupasthitobhavat tatra tImathiyanAmA shiShya eka AsIt; sa vishvAsinyA yihUdIyAyA yoShito garbbhajAtaH kintu tasya pitAnyadeshIyalokaH|


apara yIshAyiyo.api lilekha, yIshayasya tu yat mUlaM tat prakAshiShyate tadA| sarvvajAtIyanR^iNA ncha shAsakaH samudeShyati| tatrAnyadeshilokaishcha pratyAshA prakariShyate||


mama sahakArI tImathiyo mama j nAtayo lUkiyo yAson sosipAtrashcheme yuShmAn namaskurvvante|


ityarthaM sarvveShu dharmmasamAjeShu sarvvatra khrIShTadharmmayogyA ye vidhayo mayopadishyante tAn yo yuShmAn smArayiShyatyevambhUtaM prabhoH kR^ite priyaM vishvAsina ncha madIyatanayaM tImathiyaM yuShmAkaM samIpaM preShitavAnahaM|


yUyamapi satyaM vAkyam arthato yuShmatparitrANasya susaMvAdaM nishamya tasminneva khrIShTe vishvasitavantaH pratij nAtena pavitreNAtmanA mudrayevA NkitAshcha|


paulatImathinAmAnau yIshukhrIShTasya dAsau philipinagarasthAn khrIShTayIshoH sarvvAn pavitralokAn samiteradhyakShAn parichArakAMshcha prati patraM likhataH|


ataeva yUyaM taM vilokya yat punarAnandeta mamApi duHkhasya hrAso yad bhavet tadartham ahaM tvarayA tam apreShayaM|


svabhrAtaraM khrIShTasya susaMvAde sahakAriNa ncheshvarasya parichArakaM tImathiyaM yuShmatsamIpam apreShayaM|


tasmAt parIkShakeNa yuShmAsu parIkShiteShvasmAkaM parishramo viphalo bhaviShyatIti bhayaM soDhuM yadAhaM nAshaknuvaM tadA yuShmAkaM vishvAsasya tattvAvadhAraNAya tam apreShayaM|


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


tadanuktvA yuShmAkam idaM kathanIyaM prabhorichChAto vayaM yadi jIvAmastarhyetat karmma tat karmma vA kariShyAma iti|


yatastenaiva mR^itagaNAt tasyotthApayitari tasmai gauravadAtari cheshvare vishvasitha tasmAd Ishvare yuShmAkaM vishvAsaH pratyAshA chAste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्