Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 yuShmAkaM vishvAsArthakAya balidAnAya sevanAya cha yadyapyahaM niveditavyo bhaveyaM tathApi tenAnandAmi sarvveShAM yuShmAkam AnandasyAMshI bhavAmi cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 युष्माकं विश्वासार्थकाय बलिदानाय सेवनाय च यद्यप्यहं निवेदितव्यो भवेयं तथापि तेनानन्दामि सर्व्वेषां युष्माकम् आनन्दस्यांशी भवामि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যুষ্মাকং ৱিশ্ৱাসাৰ্থকায বলিদানায সেৱনায চ যদ্যপ্যহং নিৱেদিতৱ্যো ভৱেযং তথাপি তেনানন্দামি সৰ্ৱ্ৱেষাং যুষ্মাকম্ আনন্দস্যাংশী ভৱামি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যুষ্মাকং ৱিশ্ৱাসার্থকায বলিদানায সেৱনায চ যদ্যপ্যহং নিৱেদিতৱ্যো ভৱেযং তথাপি তেনানন্দামি সর্ৱ্ৱেষাং যুষ্মাকম্ আনন্দস্যাংশী ভৱামি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယုၐ္မာကံ ဝိၑွာသာရ္ထကာယ ဗလိဒါနာယ သေဝနာယ စ ယဒျပျဟံ နိဝေဒိတဝျော ဘဝေယံ တထာပိ တေနာနန္ဒာမိ သရွွေၐာံ ယုၐ္မာကမ် အာနန္ဒသျာံၑီ ဘဝါမိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yuSmAkaM vizvAsArthakAya balidAnAya sEvanAya ca yadyapyahaM nivEditavyO bhavEyaM tathApi tEnAnandAmi sarvvESAM yuSmAkam AnandasyAMzI bhavAmi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:17
21 अन्तरसन्दर्भाः  

tathApi taM kleshamahaM tR^iNAya na manye; IshvarasyAnugrahaviShayakasya susaMvAdasya pramANaM dAtuM, prabho ryIshoH sakAshAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituु ncha nijaprANAnapi priyAn na manye|


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanena mamAntaHkaraNaM vidIrNaM kariShyatha? prabho ryIsho rnAmno nimittaM yirUshAlami baddho bhavituM kevala tanna prANAn dAtumapi sasajjosmi|


he bhrAtara Ishvarasya kR^ipayAhaM yuShmAn vinaye yUyaM svaM svaM sharIraM sajIvaM pavitraM grAhyaM balim Ishvaramuddishya samutsR^ijata, eShA sevA yuShmAkaM yogyA|


bhinnajAtIyAH pavitreNAtmanA pAvitanaivedyarUpA bhUtvA yad grAhyA bhaveyustannimittamaham Ishvarasya susaMvAdaM prachArayituM bhinnajAtIyAnAM madhye yIshukhrIShTasya sevakatvaM dAnaM IshvarAt labdhavAnasmi|


apara ncha yuShmAsu bahu prIyamANo.apyahaM yadi yuShmatto.alpaM prama labhe tathApi yuShmAkaM prANarakShArthaM sAnandaM bahu vyayaM sarvvavyaya ncha kariShyAmi|


shokayuktAshcha vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, aki nchanAshcha vayaM sarvvaM dhArayAmaH|


yuShmAn prati mama mahetsAho jAyate yuShmAn adhyahaM bahu shlAghe cha tena sarvvakleshasamaye.ahaM sAntvanayA pUrNo harSheNa praphullitashcha bhavAmi|


tatra cha mamAkA NkShA pratyAshA cha siddhiM gamiShyati phalato.ahaM kenApi prakAreNa na lajjiShye kintu gate sarvvasmin kAle yadvat tadvad idAnImapi sampUrNotsAhadvArA mama sharIreNa khrIShTasya mahimA jIvane maraNe vA prakAshiShyate|


yato mama sevane yuShmAkaM truTiM pUrayituM sa prANAn paNIkR^itya khrIShTasya kAryyArthaM mR^itaprAye.abhavat|


kintu mama kasyApyabhAvo nAsti sarvvaM prachuram Aste yata Ishvarasya grAhyaM tuShTijanakaM sugandhinaivedyasvarUpaM yuShmAkaM dAnaM ipAphraditAd gR^ihItvAhaM paritR^ipto.asmi|


tasya susaMvAdasyaikaH parichArako yo.ahaM paulaH so.aham idAnIm Anandena yuShmadarthaM duHkhAni sahe khrIShTasya kleshabhogasya yoMsho.apUrNastameva tasya tanoH samiteH kR^ite svasharIre pUrayAmi cha|


yuShmabhyaM kevalam Ishvarasya susaMvAdaM tannahi kintu svakIyaprANAn api dAtuM manobhirabhyalaShAma, yato yUyam asmAkaM snehapAtrANyabhavata|


mama prANAnAm utsargo bhavati mama prasthAnakAlashchopAtiShThat|


yUyamapi jIvatprastarA iva nichIyamAnA AtmikamandiraM khrIShTena yIshunA cheshvaratoShakANAm AtmikabalInAM dAnArthaM pavitro yAjakavargo bhavatha|


asmAkaM kR^ite sa svaprANAMstyaktavAn ityanena vayaM premnastattvam avagatAH, aparaM bhrAtR^iNAM kR^ite .asmAbhirapi prANAstyaktavyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्