Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 ato he priyatamAH, yuShmAbhi ryadvat sarvvadA kriyate tadvat kevale mamopasthitikAle tannahi kintvidAnIm anupasthite.api mayi bahutarayatnenAj nAM gR^ihItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অতো হে প্ৰিযতমাঃ, যুষ্মাভি ৰ্যদ্ৱৎ সৰ্ৱ্ৱদা ক্ৰিযতে তদ্ৱৎ কেৱলে মমোপস্থিতিকালে তন্নহি কিন্ত্ৱিদানীম্ অনুপস্থিতেঽপি মযি বহুতৰযত্নেনাজ্ঞাং গৃহীৎৱা ভযকম্পাভ্যাং স্ৱস্ৱপৰিত্ৰাণং সাধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অতো হে প্রিযতমাঃ, যুষ্মাভি র্যদ্ৱৎ সর্ৱ্ৱদা ক্রিযতে তদ্ৱৎ কেৱলে মমোপস্থিতিকালে তন্নহি কিন্ত্ৱিদানীম্ অনুপস্থিতেঽপি মযি বহুতরযত্নেনাজ্ঞাং গৃহীৎৱা ভযকম্পাভ্যাং স্ৱস্ৱপরিত্রাণং সাধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အတော ဟေ ပြိယတမား, ယုၐ္မာဘိ ရျဒွတ် သရွွဒါ ကြိယတေ တဒွတ် ကေဝလေ မမောပသ္ထိတိကာလေ တန္နဟိ ကိန္တွိဒါနီမ် အနုပသ္ထိတေ'ပိ မယိ ဗဟုတရယတ္နေနာဇ္ဉာံ ဂၖဟီတွာ ဘယကမ္ပာဘျာံ သွသွပရိတြာဏံ သာဓျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:12
41 अन्तरसन्दर्भाः  

apara ncha A yohano.adya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminashcha janA balena tadadhikurvvanti|


ahaM kShamaNashIlo namramanAshcha, tasmAt mama yugaM sveShAmupari dhArayata mattaH shikShadhva ncha, tena yUyaM sve sve manasi vishrAmaM lapsyadhbe|


tadA pradIpam Anetum uktvA sa kampamAnaH san ullampyAbhyantaram Agatya paulasIlayoH pAdeShu patitavAn|


tadA kampamAno vismayApannashcha sovadat he prabho mayA kiM karttavyaM? bhavata ichChA kA? tataH prabhurAj nApayad utthAya nagaraM gachCha tatra tvayA yat karttavyaM tad vadiShyate|


vastutastu ye janA dhairyyaM dhR^itvA satkarmma kurvvanto mahimA satkAro.amaratva nchaitAni mR^igayante tebhyo.anantAyu rdAsyati|


ato he mama priyabhrAtaraH; yUyaM susthirA nishchalAshcha bhavata prabhoH sevAyAM yuShmAkaM parishramo niShphalo na bhaviShyatIti j nAtvA prabhoH kAryye sadA tatparA bhavata|


apara nchAtIva daurbbalyabhItikampayukto yuShmAbhiH sArddhamAsaM|


yuShmAn trapayitumahametAni likhAmIti nahi kintu priyAtmajAniva yuShmAn prabodhayAmi|


yUyaM kIdR^ik tasyAj nA apAlayata bhayakampAbhyAM taM gR^ihItavantashchaitasya smaraNAd yuShmAsu tasya sneho bAhulyena varttate|


he dAsAH, yUyaM khrIShTam uddishya sabhayAH kampAnvitAshcha bhUtvA saralAntaHkaraNairaihikaprabhUnAm Aj nAgrAhiNo bhavata|


yUyaM sAvadhAnA bhUtvA khrIShTasya susaMvAdasyopayuktam AchAraM kurudhvaM yato.ahaM yuShmAn upAgatya sAkShAt kurvvan kiM vA dUre tiShThan yuShmAkaM yAM vArttAM shrotum ichChAmi seyaM yUyam ekAtmAnastiShThatha, ekamanasA susaMvAdasambandhIyavishvAsasya pakShe yatadhve, vipakShaishcha kenApi prakAreNa na vyAkulIkriyadhva iti|


yato yena yuShmAbhiH khrIShTe kevalavishvAsaH kriyate tannahi kintu tasya kR^ite klesho.api sahyate tAdR^isho varaH khrIShTasyAnurodhAd yuShmAbhiH prApi,


yuShmanmadhye yenottamaM karmma karttum Arambhi tenaiva yIshukhrIShTasya dinaM yAvat tat sAdhayiShyata ityasmin dR^iDhavishvAso mamAste|


yuShmAkam avasthAm avagatyAhamapi yat sAntvanAM prApnuyAM tadarthaM tImathiyaM tvarayA yuShmatsamIpaM preShayiShyAmIti prabhau pratyAshAM kurvve|


he madIyAnandamukuTasvarUpAH priyatamA abhIShTatamA bhrAtaraH, he mama snehapAtrAH, yUyam itthaM pabhau sthirAstiShThata|


he philipIyalokAH, susaMvAdasyodayakAle yadAhaM mAkidaniyAdeshAt pratiShThe tadA kevalAn yuShmAn vinAparayA kayApi samityA saha dAnAdAnayo rmama ko.api sambandho nAsId iti yUyamapi jAnItha|


asmAkaM tAtasyeshvarasya sAkShAt prabhau yIshukhrIShTe yuShmAkaM vishvAsena yat kAryyaM premnA yaH parishramaH pratyAshayA cha yA titikShA jAyate


khrIShTena yIshunA yad anantagauravasahitaM paritrANaM jAyate tadabhiruchitai rlokairapi yat labhyeta tadarthamahaM teShAM nimittaM sarvvANyetAni sahe|


ato hetoretAvatsAkShimeghai rveShTitAH santo vayamapi sarvvabhAram AshubAdhakaM pApa ncha nikShipyAsmAkaM gamanAya nirUpite mArge dhairyyeNa dhAvAma|


aparaM tadvishrAmaprApteH pratij nA yadi tiShThati tarhyasmAkaM kashchit chet tasyAH phalena va nchito bhavet vayam etasmAd bibhImaH|


ato vayaM tad vishrAmasthAnaM praveShTuM yatAmahai, tadavishvAsodAharaNena ko.api na patatu|


itthaM siddhIbhUya nijAj nAgrAhiNAM sarvveShAm anantaparitrANasya kAraNasvarUpo .abhavat|


he priyatamAH, yUyaM pravAsino videshinashcha lokA iva manasaH prAtikUlyena yodhibhyaH shArIrikasukhAbhilAShebhyo nivarttadhvam ityahaM vinaye|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्