Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 khrIShTAd yadi kimapi sAntvanaM kashchit premajAto harShaH ki nchid AtmanaH samabhAgitvaM kAchid anukampA kR^ipA vA jAyate tarhi yUyaM mamAhlAdaM pUrayanta

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ख्रीष्टाद् यदि किमपि सान्त्वनं कश्चित् प्रेमजातो हर्षः किञ्चिद् आत्मनः समभागित्वं काचिद् अनुकम्पा कृपा वा जायते तर्हि यूयं ममाह्लादं पूरयन्त

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 খ্ৰীষ্টাদ্ যদি কিমপি সান্ত্ৱনং কশ্চিৎ প্ৰেমজাতো হৰ্ষঃ কিঞ্চিদ্ আত্মনঃ সমভাগিৎৱং কাচিদ্ অনুকম্পা কৃপা ৱা জাযতে তৰ্হি যূযং মমাহ্লাদং পূৰযন্ত

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 খ্রীষ্টাদ্ যদি কিমপি সান্ত্ৱনং কশ্চিৎ প্রেমজাতো হর্ষঃ কিঞ্চিদ্ আত্মনঃ সমভাগিৎৱং কাচিদ্ অনুকম্পা কৃপা ৱা জাযতে তর্হি যূযং মমাহ্লাদং পূরযন্ত

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ခြီၐ္ဋာဒ် ယဒိ ကိမပိ သာန္တွနံ ကၑ္စိတ် ပြေမဇာတော ဟရ္ၐး ကိဉ္စိဒ် အာတ္မနး သမဘာဂိတွံ ကာစိဒ် အနုကမ္ပာ ကၖပါ ဝါ ဇာယတေ တရှိ ယူယံ မမာဟ္လာဒံ ပူရယန္တ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 khrISTAd yadi kimapi sAntvanaM kazcit prEmajAtO harSaH kinjcid AtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyatE tarhi yUyaM mamAhlAdaM pUrayanta

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:1
42 अन्तरसन्दर्भाः  

yirUshAlampuranivAsI shimiyonnAmA dhArmmika eka AsIt sa isrAyelaH sAntvanAmapekShya tasthau ki ncha pavitra AtmA tasminnAvirbhUtaH|


ahaM yuShmAn anAthAn kR^itvA na yAsyAmi punarapi yuShmAkaM samIpam AgamiShyAmi|


ahaM yuShmAkaM nikaTe shAntiM sthApayitvA yAmi, nijAM shAntiM yuShmabhyaM dadAmi, jagato lokA yathA dadAti tathAhaM na dadAmi; yuShmAkam antaHkaraNAni duHkhitAni bhItAni cha na bhavantu|


kintvadhunA tava sannidhiM gachChAmi mayA yathA teShAM sampUrNAnando bhavati tadarthamahaM jagati tiShThan etAH kathA akathayam|


sarvva ekachittIbhUya dine dine mandire santiShThamAnA gR^ihe gR^ihe cha pUpAnabha njanta Ishvarasya dhanyavAdaM kurvvanto lokaiH samAdR^itAH paramAnandena saralAntaHkaraNena bhojanaM pAna nchakurvvan|


apara ncha pratyayakArilokasamUhA ekamanasa ekachittIbhUya sthitAH| teShAM kepi nijasampattiM svIyAM nAjAnan kintu teShAM sarvvAH sampattyaH sAdhAraNyena sthitAH|


pratyAshAto vrIDitatvaM na jAyate, yasmAd asmabhyaM dattena pavitreNAtmanAsmAkam antaHkaraNAnIshvarasya premavAriNA siktAni|


tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karoti; yataH kiM prArthitavyaM tad boddhuM vayaM na shaknumaH, kintvaspaShTairArttarAvairAtmA svayam asmannimittaM nivedayati|


yato heto ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvve majjanenaikenAtmanaikadehIkR^itAH sarvve chaikAtmabhuktA abhavAma|


asmatprabhunA yIshukhrIShTena yuShmatto mama yA shlAghAste tasyAH shapathaM kR^itvA kathayAmi dine dine.ahaM mR^ityuM gachChAmi|


yUyam Ishvarasya mandiraM yuShmanmadhye cheshvarasyAtmA nivasatIti kiM na jAnItha?


prabho ryIshukhrIShTasyAnugraha Ishvarasya prema pavitrasyAtmano bhAgitva ncha sarvvAn yuShmAn prati bhUyAt| tathAstu|


ya IshvaraH sarvvadA khrIShTenAsmAn jayinaH karoti sarvvatra chAsmAbhistadIyaj nAnasya gandhaM prakAshayati sa dhanyaH|


yUyaM santAnA abhavata tatkAraNAd IshvaraH svaputrasyAtmAnAM yuShmAkam antaHkaraNAni prahitavAn sa chAtmA pitaH pitarityAhvAnaM kArayati|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


yUyam ekasharIrA ekAtmAnashcha tadvad AhvAnena yUyam ekapratyAshAprAptaye samAhUtAH|


aparam ahaM khrIShTayIshoH snehavat snehena yuShmAn kIdR^ishaM kA NkShAmi tadadhIshvaro mama sAkShI vidyate|


vayameva Chinnatvacho lokA yato vayam AtmaneshvaraM sevAmahe khrIShTena yIshunA shlAghAmahe sharIreNa cha pragalbhatAM na kurvvAmahe|


phalataH pUrNabuddhirUpadhanabhogAya premnA saMyuktAnAM teShAM manAMsi yat piturIshvarasya khrIShTasya cha nigUDhavAkyasya j nAnArthaM sAntvanAM prApnuyurityarthamahaM yate|


ataeva yUyam Ishvarasya manobhilaShitAH pavitrAH priyAshcha lokA iva snehayuktAm anukampAM hitaiShitAM namratAM titikShAM sahiShNutA ncha paridhaddhvaM|


ataeva yasmin anR^itakathanam Ishvarasya na sAdhyaM tAdR^ishenAchalena viShayadvayena sammukhastharakShAsthalasya prAptaye palAyitAnAm asmAkaM sudR^iDhA sAntvanA jAyate|


piturIshvarasya pUrvvanirNayAd AtmanaH pAvanena yIshukhrIShTasyAj nAgrahaNAya shoNitaprokShaNAya chAbhiruchitAstAn prati yIshukhrIShTasya preritaH pitaraH patraM likhati| yuShmAn prati bAhulyena shAntiranugrahashcha bhUyAstAM|


yashcha tasyAj nAH pAlayati sa tasmin tiShThati tasmin so.api tiShThati; sa chAsmAn yam AtmAnaM dattavAn tasmAt so .asmAsu tiShThatIti jAnImaH|


IshvaraH kadAcha kenApi na dR^iShTaH yadyasmAbhiH parasparaM prema kriyate tarhIshvaro .asmanmadhye tiShThati tasya prema chAsmAsu setsyate|


asmAsvIshvarasya yat prema varttate tad vayaM j nAtavantastasmin vishvAsitavantashcha| IshvaraH premasvarUpaH premnI yastiShThati sa Ishvare tiShThati tasmiMshcheshvarastiShThati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्