Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 mayA yat prArthyate tad idaM yuShmAkaM prema nityaM vR^iddhiM gatvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 मया यत् प्रार्थ्यते तद् इदं युष्माकं प्रेम नित्यं वृद्धिं गत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 মযা যৎ প্ৰাৰ্থ্যতে তদ্ ইদং যুষ্মাকং প্ৰেম নিত্যং ৱৃদ্ধিং গৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 মযা যৎ প্রার্থ্যতে তদ্ ইদং যুষ্মাকং প্রেম নিত্যং ৱৃদ্ধিং গৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 မယာ ယတ် ပြာရ္ထျတေ တဒ် ဣဒံ ယုၐ္မာကံ ပြေမ နိတျံ ဝၖဒ္ဓိံ ဂတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 mayA yat prArthyatE tad idaM yuSmAkaM prEma nityaM vRddhiM gatvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:9
19 अन्तरसन्दर्भाः  

he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishava_iva bhUtvA buddhyA siddhA bhavata|


ato vishvAso vAkpaTutA j nAnaM sarvvotsAho .asmAsu prema chaitai rguNai ryUyaM yathAparAn atishedhve tathaivaitena guNenApyatishedhvaM|


tasmAd yUyam aj nAnA na bhavata kintu prabhorabhimataM kiM tadavagatA bhavata|


vayaM yad dinam Arabhya tAM vArttAM shrutavantastadArabhya nirantaraM yuShmAkaM kR^ite prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm Atmikaj nAnavuddhibhyAm IshvarasyAbhitamaM sampUrNarUpeNAvagachCheta,


svasraShTuH pratimUrtyA tattvaj nAnAya nUtanIkR^itaM navInapuruShaM parihitavantashcha|


parasparaM sarvvAMshcha prati yuShmAkaM prema yuShmAn prati chAsmAkaM prema prabhunA varddhyatAM bahuphalaM kriyatA ncha|


he bhrAtaraH, yuShmAbhiH kIdR^ig AcharitavyaM IshvarAya rochitavya ncha tadadhyasmatto yA shikShA labdhA tadanusArAt punaratishayaM yatnaH kriyatAmiti vayaM prabhuyIshunA yuShmAn vinIyAdishAmaH|


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


asmAsu yadyat saujanyaM vidyate tat sarvvaM khrIShTaM yIshuM yat prati bhavatIti j nAnAya tava vishvAsamUlikA dAnashIlatA yat saphalA bhavet tadaham ichChAmi|


kintu sadasadvichAre yeShAM chetAMsi vyavahAreNa shikShitAni tAdR^ishAnAM siddhalokAnAM kaThoradravyeShu prayojanamasti|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्