Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 yati vArAn yuShmAkaM smarAmi tati vArAn A prathamAd adya yAvad

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতি ৱাৰান্ যুষ্মাকং স্মৰামি ততি ৱাৰান্ আ প্ৰথমাদ্ অদ্য যাৱদ্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতি ৱারান্ যুষ্মাকং স্মরামি ততি ৱারান্ আ প্রথমাদ্ অদ্য যাৱদ্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတိ ဝါရာန် ယုၐ္မာကံ သ္မရာမိ တတိ ဝါရာန် အာ ပြထမာဒ် အဒျ ယာဝဒ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yati vArAn yuSmAkaM smarAmi tati vArAn A prathamAd adya yAvad

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:4
14 अन्तरसन्दर्भाः  

divAnishaM sadA parvvataM shmashAna ncha bhramitvA chItshabdaM kR^itavAn grAvabhishcha svayaM svaM kR^itavAn|


tadvadahaM yuShmAn vyAharAmi, ekena pApinA manasi parivarttite, Ishvarasya dUtAnAM madhyepyAnando jAyate|


tadvadahaM yuShmAn vadAmi, yeShAM manaHparAvarttanasya prayojanaM nAsti, tAdR^ishaikonashatadhArmmikakAraNAd ya AnandastasmAd ekasya manaHparivarttinaH pApinaH kAraNAt svarge .adhikAnando jAyate|


aparam Ishvarasya prasAdAd bahukAlAt paraM sAmprataM yuShmAkaM samIpaM yAtuM kathamapi yat suyogaM prApnomi, etadarthaM nirantaraM nAmAnyuchchArayan nijAsu sarvvaprArthanAsu sarvvadA nivedayAmi,


yato.aneke vipathe charanti te cha khrIShTasya krushasya shatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyate|


he madIyAnandamukuTasvarUpAH priyatamA abhIShTatamA bhrAtaraH, he mama snehapAtrAH, yUyam itthaM pabhau sthirAstiShThata|


yuShmatsannidhau mama sharIre.avarttamAne.api mamAtmA varttate tena yuShmAkaM surItiM khrIShTavishvAse sthiratva ncha dR^iShTvAham AnandAmi|


vayaM sarvveShAM yuShmAkaM kR^ite IshvaraM dhanyaM vadAmaH prArthanAsamaye yuShmAkaM nAmochchArayAmaH,


he bhrAtaH, tvayA pavitralokAnAM prANa ApyAyitA abhavan etasmAt tava premnAsmAkaM mahAn AnandaH sAntvanA cha jAtaH|


vayaM pitR^ito yAm Aj nAM prAptavantastadanusAreNa tava kechid AtmajAH satyamatam Acharantyetasya pramANaM prApyAhaM bhR^isham AnanditavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्