Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 tena cha matto.arthato yuShmatsamIpe mama punarupasthitatvAt yUyaM khrIShTena yIshunA bahutaram AhlAdaM lapsyadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तेन च मत्तोऽर्थतो युष्मत्समीपे मम पुनरुपस्थितत्वात् यूयं ख्रीष्टेन यीशुना बहुतरम् आह्लादं लप्स्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তেন চ মত্তোঽৰ্থতো যুষ্মৎসমীপে মম পুনৰুপস্থিতৎৱাৎ যূযং খ্ৰীষ্টেন যীশুনা বহুতৰম্ আহ্লাদং লপ্স্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তেন চ মত্তোঽর্থতো যুষ্মৎসমীপে মম পুনরুপস্থিতৎৱাৎ যূযং খ্রীষ্টেন যীশুনা বহুতরম্ আহ্লাদং লপ্স্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တေန စ မတ္တော'ရ္ထတော ယုၐ္မတ္သမီပေ မမ ပုနရုပသ္ထိတတွာတ် ယူယံ ခြီၐ္ဋေန ယီၑုနာ ဗဟုတရမ် အာဟ္လာဒံ လပ္သျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tEna ca mattO'rthatO yuSmatsamIpE mama punarupasthitatvAt yUyaM khrISTEna yIzunA bahutaram AhlAdaM lapsyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:26
14 अन्तरसन्दर्भाः  

tathA yUyamapi sAmprataM shokAkulA bhavatha kintu punarapi yuShmabhyaM darshanaM dAsyAmi tena yuShmAkam antaHkaraNAni sAnandAni bhaviShyanti, yuShmAkaM tam Ananda ncha kopi harttuM na shakShyati|


pUrvve mama nAmnA kimapi nAyAchadhvaM, yAchadhvaM tataH prApsyatha tasmAd yuShmAkaM sampUrNAnando janiShyate|


yUyamitaH pUrvvamapyasmAn aMshato gR^ihItavantaH, yataH prabho ryIshukhrIShTasya dine yadvad yuShmAsvasmAkaM shlAghA tadvad asmAsu yuShmAkamapi shlAghA bhaviShyati|


anena vayaM yuShmAkaM sannidhau punaH svAn prashaMsAma iti nahi kintu ye mano vinA mukhaiH shlAghante tebhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH shlAghituM shaknutha tAdR^isham upAyaM yuShmabhyaM vitarAmaH|


pUrvvaM tasya samIpe.ahaM yuShmAbhiryad ashlAghe tena nAlajje kintu vayaM yadvad yuShmAn prati satyabhAvena sakalam abhAShAmahi tadvat tItasya samIpe.asmAkaM shlAghanamapi satyaM jAtaM|


yuShmAn prati mama mahetsAho jAyate yuShmAn adhyahaM bahu shlAghe cha tena sarvvakleshasamaye.ahaM sAntvanayA pUrNo harSheNa praphullitashcha bhavAmi|


kintu namrANAM sAntvayitA ya IshvaraH sa tItasyAgamanenAsmAn asAntvayat|


ata ekaikena janena svakIyakarmmaNaH parIkShA kriyatAM tena paraM nAlokya kevalam AtmAlokanAt tasya shlaghA sambhaviShyati|


he bhrAtaraH, sheShe vadAmi yUyaM prabhAvAnandata| punaH punarekasya vacho lekhanaM mama kleshadaM nahi yuShmadartha ncha bhramanAshakaM bhavati|


vayameva Chinnatvacho lokA yato vayam AtmaneshvaraM sevAmahe khrIShTena yIshunA shlAghAmahe sharIreNa cha pragalbhatAM na kurvvAmahe|


mamopakArAya yuShmAkaM yA chintA pUrvvam AsIt kintu karmmadvAraM na prApnot idAnIM sA punaraphalat ityasmin prabhau mama paramAhlAdo.ajAyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्