Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 yato mama jIvanaM khrIShTAya maraNa ncha lAbhAya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यतो मम जीवनं ख्रीष्टाय मरणञ्च लाभाय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যতো মম জীৱনং খ্ৰীষ্টায মৰণঞ্চ লাভায|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যতো মম জীৱনং খ্রীষ্টায মরণঞ্চ লাভায|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတော မမ ဇီဝနံ ခြီၐ္ဋာယ မရဏဉ္စ လာဘာယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yatO mama jIvanaM khrISTAya maraNanjca lAbhAya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:21
16 अन्तरसन्दर्भाः  

yUya ncha tasmAt khrIShTe yIshau saMsthitiM prAptavantaH sa IshvarAd yuShmAkaM j nAnaM puNyaM pavitratvaM muktishcha jAtA|


paula vA Apallo rvA kaiphA vA jagad vA jIvanaM vA maraNaM vA varttamAnaM vA bhaviShyadvA sarvvANyeva yuShmAkaM,


aparam asmAkam etasmin pArthive dUShyarUpe veshmani jIrNe satIshvareNa nirmmitam akarakR^itam asmAkam anantakAlasthAyi veshmaikaM svarge vidyata iti vayaM jAnImaH|


ataeva vayaM sarvvadotsukA bhavAmaH ki ncha sharIre yAvad asmAbhi rnyuShyate tAvat prabhuto dUre proShyata iti jAnImaH,


apara ncha sharIrAd dUre pravastuM prabhoH sannidhau nivastu nchAkA NkShyamANA utsukA bhavAmaH|


khrIShTena sArddhaM krushe hato.asmi tathApi jIvAmi kintvahaM jIvAmIti nahi khrIShTa eva madanta rjIvati| sAmprataM sasharIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cheshvaraputre vishvasatA mayA dhAryyate|


kintu yenAhaM saMsArAya hataH saMsAro.api mahyaM hatastadasmatprabho ryIshukhrIShTasya krushaM vinAnyatra kutrApi mama shlAghanaM kadApi na bhavatu|


tatra cha mamAkA NkShA pratyAshA cha siddhiM gamiShyati phalato.ahaM kenApi prakAreNa na lajjiShye kintu gate sarvvasmin kAle yadvat tadvad idAnImapi sampUrNotsAhadvArA mama sharIreNa khrIShTasya mahimA jIvane maraNe vA prakAshiShyate|


kintu yadi sharIre mayA jIvitavyaM tarhi tat karmmaphalaM phaliShyati tasmAt kiM varitavyaM tanmayA na j nAyate|


dvAbhyAm ahaM sampIDye, dehavAsatyajanAya khrIShTena sahavAsAya cha mamAbhilASho bhavati yatastat sarvvottamaM|


yato.apare sarvve yIshoH khrIShTasya viShayAn na chintayanta AtmaviShayAn chintayanti|


asmAkaM jIvanasvarUpaH khrIShTo yadA prakAshiShyate tadA tena sArddhaM yUyamapi vibhavena prakAshiShyadhve|


aparaM svargAt mayA saha sambhAShamANa eko ravo mayAshrAvi tenoktaM tvaM likha, idAnImArabhya ye prabhau mriyante te mR^itA dhanyA iti; AtmA bhAShate satyaM svashramebhyastai rvirAmaH prAptavyaH teShAM karmmANi cha tAn anugachChanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्