Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 kiM bahunA? kApaTyAt saralabhAvAd vA bhavet, yena kenachit prakAreNa khrIShTasya ghoShaNA bhavatItyasmin aham AnandAmyAnandiShyAmi cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 किं बहुना? कापट्यात् सरलभावाद् वा भवेत्, येन केनचित् प्रकारेण ख्रीष्टस्य घोषणा भवतीत्यस्मिन् अहम् आनन्दाम्यानन्दिष्यामि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিং বহুনা? কাপট্যাৎ সৰলভাৱাদ্ ৱা ভৱেৎ, যেন কেনচিৎ প্ৰকাৰেণ খ্ৰীষ্টস্য ঘোষণা ভৱতীত্যস্মিন্ অহম্ আনন্দাম্যানন্দিষ্যামি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিং বহুনা? কাপট্যাৎ সরলভাৱাদ্ ৱা ভৱেৎ, যেন কেনচিৎ প্রকারেণ খ্রীষ্টস্য ঘোষণা ভৱতীত্যস্মিন্ অহম্ আনন্দাম্যানন্দিষ্যামি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိံ ဗဟုနာ? ကာပဋျာတ် သရလဘာဝါဒ် ဝါ ဘဝေတ်, ယေန ကေနစိတ် ပြကာရေဏ ခြီၐ္ဋသျ ဃောၐဏာ ဘဝတီတျသ္မိန် အဟမ် အာနန္ဒာမျာနန္ဒိၐျာမိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kiM bahunA? kApaTyAt saralabhAvAd vA bhavEt, yEna kEnacit prakArENa khrISTasya ghOSaNA bhavatItyasmin aham AnandAmyAnandiSyAmi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:18
13 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM manujAnAM samakShaM svargadvAraM rundha, yUyaM svayaM tena na pravishatha, pravivikShUnapi vArayatha| vata kapaTina upAdhyAyAH phirUshinashcha yUyaM ChalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuShmAkaM ghorataradaNDo bhaviShyati|


vidhavAnAM sarvvasvaM grasitvA ChalAd dIrghakAlaM prArthayante tebhya upAdhyAyebhyaH sAvadhAnA bhavata; te.adhikatarAn daNDAn prApsyanti|


kintu te tAM kathAM na bubudhire, spaShTatvAbhAvAt tasyA abhiprAyasteShAM bodhagamyo na babhUva; tasyA AshayaH ka ityapi te bhayAt praShTuM na shekuH|


taM mA niShedhata, yato yo janosmAkaM na vipakShaH sa evAsmAkaM sapakSho bhavati|


anyalokebhyo vayaM kiM shreShThAH? kadAchana nahi yato yihUdino .anyadeshinashcha sarvvaeva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma|


kintu vayaM vyavasthAyA anAyattA anugrahasya chAyattA abhavAma, iti kAraNAt kiM pApaM kariShyAmaH? tanna bhavatu|


ityanena mayA kiM kathyate? devatA vAstavikI devatAyai balidAnaM vA vAstavikaM kiM bhavet?


ityanena kiM karaNIyaM? aham AtmanA prArthayiShye buddhyApi prArthayiShye; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|


ataeva mayA bhavet tai rvA bhavet asmAbhistAdR^ishI vArttA ghoShyate saiva cha yuShmAbhi rvishvAsena gR^ihItA|


yuShmAkaM prArthanayA yIshukhrIShTasyAtmanashchopakAreNa tat mannistArajanakaM bhaviShyatIti jAnAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्