Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 ye cha premnA ghoShayanti te susaMvAdasya prAmANyakaraNe.ahaM niyukto.asmIti j nAtvA tat kurvvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ये च प्रेम्ना घोषयन्ति ते सुसंवादस्य प्रामाण्यकरणेऽहं नियुक्तोऽस्मीति ज्ञात्वा तत् कुर्व्वन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যে চ প্ৰেম্না ঘোষযন্তি তে সুসংৱাদস্য প্ৰামাণ্যকৰণেঽহং নিযুক্তোঽস্মীতি জ্ঞাৎৱা তৎ কুৰ্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যে চ প্রেম্না ঘোষযন্তি তে সুসংৱাদস্য প্রামাণ্যকরণেঽহং নিযুক্তোঽস্মীতি জ্ঞাৎৱা তৎ কুর্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယေ စ ပြေမ္နာ ဃောၐယန္တိ တေ သုသံဝါဒသျ ပြာမာဏျကရဏေ'ဟံ နိယုက္တော'သ္မီတိ ဇ္ဉာတွာ တတ် ကုရွွန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yE ca prEmnA ghOSayanti tE susaMvAdasya prAmANyakaraNE'haM niyuktO'smIti jnjAtvA tat kurvvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:17
16 अन्तरसन्दर्भाः  

tadA kimuttaraM vaktavyam etat na chintayiShyAma iti manaHsu nishchitanuta|


he pitR^igaNA he bhrAtR^igaNAH, idAnIM mama nivedane samavadhatta|


tata AgrippaH paulam avAdIt, nijAM kathAM kathayituM tubhyam anumati rdIyate| tasmAt paulaH karaM prasAryya svasmin uttaram avAdIt|


tasyamAM kathAM nishamya phIShTa uchchaiH svareNa kathitavAn he paula tvam unmattosi bahuvidyAbhyAsena tvaM hataj nAno jAtaH|


aparaM ye janAH satyadharmmam agR^ihItvA viparItadharmmam gR^ihlanti tAdR^ishA virodhijanAH kopaM krodha ncha bhokShyante|


kiM bahunA? kApaTyAt saralabhAvAd vA bhavet, yena kenachit prakAreNa khrIShTasya ghoShaNA bhavatItyasmin aham AnandAmyAnandiShyAmi cha|


yuShmAn sarvvAn adhi mama tAdR^isho bhAvo yathArtho yato.ahaM kArAvasthAyAM pratyuttarakaraNe susaMvAdasya prAmANyakaraNe cha yuShmAn sarvvAn mayA sArddham ekAnugrahasya bhAgino matvA svahR^idaye dhArayAmi|


virodhAd darpAd vA kimapi mA kuruta kintu namratayA svebhyo.aparAn vishiShTAn manyadhvaM|


tadghoShayitA dUto vishvAse satyadharmme cha bhinnajAtIyAnAm upadeshakashchAhaM nyayUjye, etadahaM khrIShTasya nAmnA yathAtathyaM vadAmi nAnR^itaM kathayAmi|


tatsusaMvAdakAraNAd ahaM duShkarmmeva bandhanadashAparyyantaM kleshaM bhu nje kintvIshvarasya vAkyam abaddhaM tiShThati|


mama prathamapratyuttarasamaye ko.api mama sahAyo nAbhavat sarvve mAM paryyatyajan tAn prati tasya doShasya gaNanA na bhUyAt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्