Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 kechid dveShAd virodhAchchApare kechichcha sadbhAvAt khrIShTaM ghoShayanti;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 केचिद् द्वेषाद् विरोधाच्चापरे केचिच्च सद्भावात् ख्रीष्टं घोषयन्ति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কেচিদ্ দ্ৱেষাদ্ ৱিৰোধাচ্চাপৰে কেচিচ্চ সদ্ভাৱাৎ খ্ৰীষ্টং ঘোষযন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কেচিদ্ দ্ৱেষাদ্ ৱিরোধাচ্চাপরে কেচিচ্চ সদ্ভাৱাৎ খ্রীষ্টং ঘোষযন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကေစိဒ် ဒွေၐာဒ် ဝိရောဓာစ္စာပရေ ကေစိစ္စ သဒ္ဘါဝါတ် ခြီၐ္ဋံ ဃောၐယန္တိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kEcid dvESAd virOdhAccAparE kEcicca sadbhAvAt khrISTaM ghOSayanti;

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:15
22 अन्तरसन्दर्भाः  

kevalaM lokadarshanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastreShu cha dIrghagranthIn dhArayanti;


sarvveShAM prabhu ryo yIshukhrIShTastena Ishvara isrAyelvaMshAnAM nikaTe susaMvAdaM preShya sammelanasya yaM saMvAdaM prAchArayat taM saMvAdaM yUyaM shrutavantaH|


aparaM teShAM kuprIyAH kurInIyAshcha kiyanto janA AntiyakhiyAnagaraM gatvA yUnAnIyalokAnAM samIpepi prabhoryIshoH kathAM prAchArayan|


tataH paraM pratidinaM mandire gR^ihe gR^ihe chAvishrAmam upadishya yIshukhrIShTasya susaMvAdaM prachAritavantaH|


tataH philipastatprakaraNam Arabhya yIshorupAkhyAnaM tasyAgre prAstaut|


tadA philipaH shomiroNnagaraM gatvA khrIShTAkhyAnaM prAchArayat;


sarvvabhajanabhavanAni gatvA yIshurIshvarasya putra imAM kathAM prAchArayat|


aparaM ye janAH satyadharmmam agR^ihItvA viparItadharmmam gR^ihlanti tAdR^ishA virodhijanAH kopaM krodha ncha bhokShyante|


vaya ncha krushe hataM khrIShTaM prachArayAmaH| tasya prachAro yihUdIyai rvighna iva bhinnadeshIyaishcha pralApa iva manyate,


aparaM yadyaham annadAnena sarvvasvaM tyajeyaM dAhanAya svasharIraM samarpayeya ncha kintu yadi premahIno bhaveyaM tarhi tatsarvvaM madarthaM niShphalaM bhavati|


mayA silvAnena timathinA cheshvarasya putro yo yIshukhrIShTo yuShmanmadhye ghoShitaH sa tena svIkR^itaH punarasvIkR^itashcha tannahi kintu sa tasya svIkArasvarUpaeva|


tAdR^ishA bhAktapreritAH prava nchakAH kAravo bhUtvA khrIShTasya preritAnAM veshaM dhArayanti|


ahaM yadAgamiShyAmi, tadA yuShmAn yAdR^ishAn draShTuM nechChAmi tAdR^ishAn drakShyAmi, yUyamapi mAM yAdR^ishaM draShTuM nechChatha tAdR^ishaM drakShyatha, yuShmanmadhye vivAda IrShyA krodho vipakShatA parApavAdaH karNejapanaM darpaH kalahashchaite bhaviShyanti;


vayaM svAn ghoShayAma iti nahi kintu khrIShTaM yIshuM prabhumevAsmAMshcha yIshoH kR^ite yuShmAkaM parichArakAn ghoShayAmaH|


yatashChalenAgatA asmAn dAsAn karttum ichChavaH katipayA bhAktabhrAtaraH khrIShTena yIshunAsmabhyaM dattaM svAtantryam anusandhAtuM chArA iva samAjaM prAvishan|


virodhAd darpAd vA kimapi mA kuruta kintu namratayA svebhyo.aparAn vishiShTAn manyadhvaM|


aparaM yasya mahattvaM sarvvasvIkR^itam Ishvarabhaktestat nigUDhavAkyamidam Ishvaro mAnavadehe prakAshita AtmanA sapuNyIkR^ito dUtaiH sandR^iShTaH sarvvajAtIyAnAM nikaTe ghoShito jagato vishvAsapAtrIbhUtastejaHprAptaye svargaM nItashcheti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्