Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 he bhrAtaH, tvayA pavitralokAnAM prANa ApyAyitA abhavan etasmAt tava premnAsmAkaM mahAn AnandaH sAntvanA cha jAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 हे भ्रातः, त्वया पवित्रलोकानां प्राण आप्यायिता अभवन् एतस्मात् तव प्रेम्नास्माकं महान् आनन्दः सान्त्वना च जातः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হে ভ্ৰাতঃ, ৎৱযা পৱিত্ৰলোকানাং প্ৰাণ আপ্যাযিতা অভৱন্ এতস্মাৎ তৱ প্ৰেম্নাস্মাকং মহান্ আনন্দঃ সান্ত্ৱনা চ জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হে ভ্রাতঃ, ৎৱযা পৱিত্রলোকানাং প্রাণ আপ্যাযিতা অভৱন্ এতস্মাৎ তৱ প্রেম্নাস্মাকং মহান্ আনন্দঃ সান্ত্ৱনা চ জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟေ ဘြာတး, တွယာ ပဝိတြလောကာနာံ ပြာဏ အာပျာယိတာ အဘဝန် ဧတသ္မာတ် တဝ ပြေမ္နာသ္မာကံ မဟာန် အာနန္ဒး သာန္တွနာ စ ဇာတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:7
11 अन्तरसन्दर्भाः  

tai ryuShmAkaM mama cha manAMsyApyAyitAni| tasmAt tAdR^ishA lokA yuShmAbhiH sammantavyAH|


uktakAraNAd vayaM sAntvanAM prAptAH; tA ncha sAntvanAM vinAvaro mahAhlAdastItasyAhlAdAdasmAbhi rlabdhaH, yatastasyAtmA sarvvai ryuShmAbhistR^iptaH|


yuShmAn prati mama mahetsAho jAyate yuShmAn adhyahaM bahu shlAghe cha tena sarvvakleshasamaye.ahaM sAntvanayA pUrNo harSheNa praphullitashcha bhavAmi|


asmAkaM tAtasyeshvarasya sAkShAt prabhau yIshukhrIShTe yuShmAkaM vishvAsena yat kAryyaM premnA yaH parishramaH pratyAshayA cha yA titikShA jAyate


yasmin samaye yUyam asmAkaM mukhAd IshvareNa pratishrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuShANAM vAkyaM na mattveshvarasya vAkyaM mattvA gR^ihItavanta iti kAraNAd vayaM nirantaram IshvaraM dhanyaM vadAmaH, yatastad Ishvarasya vAkyam iti satyaM vishvAsinAM yuShmAkaM madhye tasya guNaH prakAshate cha|


yato.asmAkaM kA pratyAshA ko vAnandaH kiM vA shlAghyakirITaM? asmAkaM prabho ryIshukhrIShTasyAgamanakAle tatsammukhasthA yUyaM kiM tanna bhaviShyatha?


vaya nchAsmadIyeshvarasya sAkShAd yuShmatto jAtena yenAnandena praphullA bhavAmastasya kR^itsnasyAnandasya yogyarUpeNeshvaraM dhanyaM vadituM kathaM shakShyAmaH?


prabhuranIShipharasya parivArAn prati kR^ipAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


bho bhrAtaH, prabhoH kR^ite mama vA nChAM pUraya khrIShTasya kR^ite mama prANAn ApyAyaya|


vayaM pitR^ito yAm Aj nAM prAptavantastadanusAreNa tava kechid AtmajAH satyamatam Acharantyetasya pramANaM prApyAhaM bhR^isham AnanditavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्