Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 asmAsu yadyat saujanyaM vidyate tat sarvvaM khrIShTaM yIshuM yat prati bhavatIti j nAnAya tava vishvAsamUlikA dAnashIlatA yat saphalA bhavet tadaham ichChAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अस्मासु यद्यत् सौजन्यं विद्यते तत् सर्व्वं ख्रीष्टं यीशुं यत् प्रति भवतीति ज्ञानाय तव विश्वासमूलिका दानशीलता यत् सफला भवेत् तदहम् इच्छामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অস্মাসু যদ্যৎ সৌজন্যং ৱিদ্যতে তৎ সৰ্ৱ্ৱং খ্ৰীষ্টং যীশুং যৎ প্ৰতি ভৱতীতি জ্ঞানায তৱ ৱিশ্ৱাসমূলিকা দানশীলতা যৎ সফলা ভৱেৎ তদহম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অস্মাসু যদ্যৎ সৌজন্যং ৱিদ্যতে তৎ সর্ৱ্ৱং খ্রীষ্টং যীশুং যৎ প্রতি ভৱতীতি জ্ঞানায তৱ ৱিশ্ৱাসমূলিকা দানশীলতা যৎ সফলা ভৱেৎ তদহম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အသ္မာသု ယဒျတ် သော်ဇနျံ ဝိဒျတေ တတ် သရွွံ ခြီၐ္ဋံ ယီၑုံ ယတ် ပြတိ ဘဝတီတိ ဇ္ဉာနာယ တဝ ဝိၑွာသမူလိကာ ဒါနၑီလတာ ယတ် သဖလာ ဘဝေတ် တဒဟမ် ဣစ္ဆာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 asmAsu yadyat saujanyaM vidyatE tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jnjAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavEt tadaham icchAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:6
18 अन्तरसन्दर्भाः  

anantaraM yo dAsaH pa ncha poTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIchakAra|


yena mAnavA yuShmAkaM satkarmmANi vilokya yuShmAkaM svargasthaM pitaraM dhanyaM vadanti, teShAM samakShaM yuShmAkaM dIptistAdR^ik prakAshatAm|


tatastasyAntaHkaraNasya guptakalpanAsu vyaktIbhUtAsu so.adhomukhaH patan IshvaramArAdhya yuShmanmadhya Ishvaro vidyate iti satyaM kathAmetAM kathayiShyati|


yasmAd atra kAryyasAdhanArthaM mamAntike bR^ihad dvAraM muktaM bahavo vipakShA api vidyante|


he bhrAtaraH, sheShe vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyeNa yena kenachit prakAreNa vA guNayuktaM prashaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|


vayaM yad dinam Arabhya tAM vArttAM shrutavantastadArabhya nirantaraM yuShmAkaM kR^ite prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm Atmikaj nAnavuddhibhyAm IshvarasyAbhitamaM sampUrNarUpeNAvagachCheta,


svasraShTuH pratimUrtyA tattvaj nAnAya nUtanIkR^itaM navInapuruShaM parihitavantashcha|


aparam asmadIyalokA yanniShphalA na bhaveyustadarthaM prayojanIyopakArAyA satkarmmANyanuShThAtuM shikShantAM|


yato yuShmAbhiH pavitralokAnAM ya upakAro .akAri kriyate cha teneshvarasya nAmne prakAshitaM prema shrama ncha vismarttum Ishvaro.anyAyakArI na bhavati|


he mama bhrAtaraH, mama pratyayo.astIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tena kiM phalaM? tena pratyayena kiM tasya paritrANaM bhavituM shaknoti?


tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekAkitvAt mR^ita evAste|


devapUjakAnAM madhye yuShmAkam AchAra evam uttamo bhavatu yathA te yuShmAn duShkarmmakArilokAniva puna rna nindantaH kR^ipAdR^iShTidine svachakShurgocharIyasatkriyAbhya Ishvarasya prashaMsAM kuryyuH|


he yoShitaH, yUyamapi nijasvAminAM vashyA bhavata tathA sati yadi kechid vAkye vishvAsino na santi tarhi


ye cha khrIShTadharmme yuShmAkaM sadAchAraM dUShayanti te duShkarmmakAriNAmiva yuShmAkam apavAdena yat lajjitA bhaveyustadarthaM yuShmAkam uttamaH saMvedo bhavatu|


etAni yadi yuShmAsu vidyanteे varddhante cha tarhyasmatprabho ryIshukhrIShTasya tattvaj nAne yuShmAn alasAn niShphalAMshcha na sthApayiShyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्