Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 prabhuM yIshuM prati sarvvAn pavitralokAn prati cha tava premavishvAsayo rvR^ittAntaM nishamyAhaM

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 प्रभुं यीशुं प्रति सर्व्वान् पवित्रलोकान् प्रति च तव प्रेमविश्वासयो र्वृत्तान्तं निशम्याहं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 প্ৰভুং যীশুং প্ৰতি সৰ্ৱ্ৱান্ পৱিত্ৰলোকান্ প্ৰতি চ তৱ প্ৰেমৱিশ্ৱাসযো ৰ্ৱৃত্তান্তং নিশম্যাহং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 প্রভুং যীশুং প্রতি সর্ৱ্ৱান্ পৱিত্রলোকান্ প্রতি চ তৱ প্রেমৱিশ্ৱাসযো র্ৱৃত্তান্তং নিশম্যাহং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ပြဘုံ ယီၑုံ ပြတိ သရွွာန် ပဝိတြလောကာန် ပြတိ စ တဝ ပြေမဝိၑွာသယော ရွၖတ္တာန္တံ နိၑမျာဟံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 prabhuM yIzuM prati sarvvAn pavitralOkAn prati ca tava prEmavizvAsayO rvRttAntaM nizamyAhaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:4
8 अन्तरसन्दर्भाः  

prathamataH sarvvasmin jagati yuShmAkaM vishvAsasya prakAshitatvAd ahaM yuShmAkaM sarvveShAM nimittaM yIshukhrIShTasya nAma gR^ihlan Ishvarasya dhanyavAdaM karomi|


yuShmAnadhi nirantaram IshvaraM dhanyaM vadan prArthanAsamaye cha yuShmAn smaran varamimaM yAchAmi|


ahaM nirantaraM nijasarvvaprArthanAsu yuShmAkaM sarvveShAM kR^ite sAnandaM prArthanAM kurvvan


khrIShTe yIshau yuShmAkaM vishvAsasya sarvvAn pavitralokAn prati premnashcha vArttAM shrutvA


vayaM sarvveShAM yuShmAkaM kR^ite IshvaraM dhanyaM vadAmaH prArthanAsamaye yuShmAkaM nAmochchArayAmaH,


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


aham A pUrvvapuruShAt yam IshvaraM pavitramanasA seve taM dhanyaM vadanaM kathayAmi, aham ahorAtraM prArthanAsamaye tvAM nirantaraM smarAmi|


prArthanAsamaye tava nAmochchArayan nirantaraM mameshvaraM dhanyaM vadAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्