Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 ahaM tat parishotsyAmi, etat paulo.ahaM svahastena likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nechChAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अहं तत् परिशोत्स्यामि, एतत् पौलोऽहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অহং তৎ পৰিশোৎস্যামি, এতৎ পৌলোঽহং স্ৱহস্তেন লিখামি, যতস্ত্ৱং স্ৱপ্ৰাণান্ অপি মহ্যং ধাৰযসি তদ্ ৱক্তুং নেচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অহং তৎ পরিশোৎস্যামি, এতৎ পৌলোঽহং স্ৱহস্তেন লিখামি, যতস্ত্ৱং স্ৱপ্রাণান্ অপি মহ্যং ধারযসি তদ্ ৱক্তুং নেচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အဟံ တတ် ပရိၑောတ္သျာမိ, ဧတတ် ပေါ်လော'ဟံ သွဟသ္တေန လိခါမိ, ယတသ္တွံ သွပြာဏာန် အပိ မဟျံ ဓာရယသိ တဒ် ဝက္တုံ နေစ္ဆာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ahaM tat parizOtsyAmi, Etat paulO'haM svahastEna likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nEcchAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:19
14 अन्तरसन्दर्भाः  

aparam etatpatralekhakastarttiyanAmAhamapi prabho rnAmnA yuShmAn namaskaromi|


yataH khrIShTadharmme yadyapi yuShmAkaM dashasahasrANi vinetAro bhavanti tathApi bahavo janakA na bhavanti yato.ahameva susaMvAdena yIshukhrIShTe yuShmAn ajanayaM|


yuShmatpratyakShe namraH kintu parokShe pragalbhaH paulo.ahaM khrIShTasya kShAntyA vinItyA cha yuShmAn prArthaye|


yUyamevAsmAkaM prashaMsApatraM tachchAsmAkam antaHkaraNeShu likhitaM sarvvamAnavaishcha j neyaM paThanIya ncha|


yasmAt mayA sArddhaM kaishchit mAkidanIyabhrAtR^ibhirAgatya yUyamanudyatA iti yadi dR^ishyate tarhi tasmAd dR^iDhavishvAsAd yuShmAkaM lajjA janiShyata ityasmAbhi rna vaktavyaM kintvasmAkameva lajjA janiShyate|


pashyatAhaM paulo yuShmAn vadAmi yadi Chinnatvacho bhavatha tarhi khrIShTena kimapi nopakAriShyadhve|


he bhrAtaraH, ahaM svahastena yuShmAn prati kiyadvR^ihat patraM likhitavAn tad yuShmAbhi rdR^ishyatAM|


asmAkaM tAta Ishvaro.asmAkaM prabhu ryIshukhrIShTashcha tvayi anugrahaM dayAM shAnti ncha kuryyAstAM|


mama trAturIshvarasyAj nayA cha tasya ghoShaNaM mayi samarpitam abhUt| asmAkaM tAta IshvaraH paritrAtA prabhu ryIshukhrIShTashcha tubhyam anugrahaM dayAM shAnti ncha vitaratu|


tena yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyate vA tarhi tat mameti viditvA gaNaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्