Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tataH sa teShAm etAdR^ishIM chintAM vij nAya kathitavAn, yUyaM manaHsu kR^ita etAdR^ishIM kuchintAM kurutha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः स तेषाम् एतादृशीं चिन्तां विज्ञाय कथितवान्, यूयं मनःसु कृत एतादृशीं कुचिन्तां कुरुथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ স তেষাম্ এতাদৃশীং চিন্তাং ৱিজ্ঞায কথিতৱান্, যূযং মনঃসু কৃত এতাদৃশীং কুচিন্তাং কুৰুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ স তেষাম্ এতাদৃশীং চিন্তাং ৱিজ্ঞায কথিতৱান্, যূযং মনঃসু কৃত এতাদৃশীং কুচিন্তাং কুরুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး သ တေၐာမ် ဧတာဒၖၑီံ စိန္တာံ ဝိဇ္ဉာယ ကထိတဝါန်, ယူယံ မနးသု ကၖတ ဧတာဒၖၑီံ ကုစိန္တာံ ကုရုထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH sa tESAm EtAdRzIM cintAM vijnjAya kathitavAn, yUyaM manaHsu kRta EtAdRzIM kucintAM kurutha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:4
24 अन्तरसन्दर्भाः  

tadAnIM yIshusteShAm iti mAnasaM vij nAya tAn avadat ki nchana rAjyaM yadi svavipakShAd bhidyate, tarhi tat uchChidyate; yachcha ki nchana nagaraM vA gR^ihaM svavipakShAd vibhidyate, tat sthAtuM na shaknoti|


kintu sa teShAM kapaTaM j nAtvA jagAda, kuto mAM parIkShadhve? ekaM mudrApAdaM samAnIya mAM darshayata|


itthaM te vitarkayanti yIshustatkShaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta etAni vitarkayatha?


tadA sa teShAM manaHkalpanAM j nAtvA kathayAmAsa, kasyachid rAjyasya lokA yadi parasparaM virundhanti tarhi tad rAjyam nashyati; kechid gR^ihasthA yadi parasparaM virundhanti tarhi tepi nashyanti|


tadA yIshusteShAm itthaM chintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?


tadA yIshusteShAM chintAM viditvA taM shuShkakaraM pumAMsaM provAcha, tvamutthAya madhyasthAne tiShTha|


tadA yAshustaM jagAda, he shimon tvAM prati mama ki nchid vaktavyamasti; tasmAt sa babhAShe, he guro tad vadatu|


nigadite yIshusteShAM prashnechChAM j nAtvA tebhyo.akathayat kiyatkAlAt paraM mAM draShTuM na lapsyadhve, kintu kiyatkAlAt paraM pUna rdraShTuM lapsyadhve, yAmimAM kathAmakathayaM tasyA abhiprAyaM kiM yUyaM parasparaM mR^igayadhve?


bhavAn sarvvaj naH kenachit pR^iShTo bhavitumapi bhavataH prayojanaM nAstItyadhunAsmAkaM sthiraj nAnaM jAtaM tasmAd bhavAn Ishvarasya samIpAd AgatavAn ityatra vayaM vishvasimaH|


pashchAt sa tR^itIyavAraM pR^iShTavAn, he yUnasaH putra shimon tvaM kiM mayi prIyase? etadvAkyaM tR^itIyavAraM pR^iShTavAn tasmAt pitaro duHkhito bhUtvA.akathayat he prabho bhavataH kimapyagocharaM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIshuravadat tarhi mama meShagaNaM pAlaya|


kintu yIshuH shiShyANAm itthaM vivAdaM svachitte vij nAya kathitavAn idaM vAkyaM kiM yuShmAkaM vighnaM janayati?


kintu yuShmAkaM madhye kechana avishvAsinaH santi ke ke na vishvasanti ko vA taM parakareShu samarpayiShyati tAn yIshurAprathamAd vetti|


tataH pitarokathayat yuvAM kathaM parameshvarasyAtmAnaM parIkShitum ekamantraNAvabhavatAM? pashya ye tava patiM shmashAne sthApitavantaste dvArasya samIpe samupatiShThanti tvAmapi bahirneShyanti|


tasyAH santAnAMshcha mR^ityunA haniShyAmi| tenAham antaHkaraNAnAM manasA nchAnusandhAnakArI yuShmAkamekaikasmai cha svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo j nAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्