Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 shasyAni prachurANi santi, kintu ChettAraH stokAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 शस्यानि प्रचुराणि सन्ति, किन्तु छेत्तारः स्तोकाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 শস্যানি প্ৰচুৰাণি সন্তি, কিন্তু ছেত্তাৰঃ স্তোকাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 শস্যানি প্রচুরাণি সন্তি, কিন্তু ছেত্তারঃ স্তোকাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ၑသျာနိ ပြစုရာဏိ သန္တိ, ကိန္တု ဆေတ္တာရး သ္တောကား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 zasyAni pracurANi santi, kintu chEttAraH stOkAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:37
17 अन्तरसन्दर्भाः  

svargarAjyam etAdR^ishA kenachid gR^ihasyena samaM, yo.atiprabhAte nijadrAkShAkShetre kR^iShakAn niyoktuM gatavAn|


ato yUyaM prayAya sarvvadeshIyAn shiShyAn kR^itvA pituH putrasya pavitrasyAtmanashcha nAmnA tAnavagAhayata; ahaM yuShmAn yadyadAdishaM tadapi pAlayituM tAnupAdishata|


kShetraM pratyaparAn ChedakAn prahetuM shasyasvAminaM prArthayadhvam|


atha tAnAchakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM prachArayata|


tebhyaH kathayAmAsa cha shasyAni bahUnIti satyaM kintu ChedakA alpe; tasmAddhetoH shasyakShetre ChedakAn aparAnapi preShayituM kShetrasvAminaM prArthayadhvaM|


tannAmnA yirUshAlamamArabhya sarvvadeshe manaHparAvarttanasya pApamochanasya cha susaMvAdaH prachArayitavyaH,


rAtrau paulaH svapne dR^iShTavAn eko mAkidaniyalokastiShThan vinayaM kR^itvA tasmai kathayati, mAkidaniyAdesham AgatyAsmAn upakurvviti|


ahaM tvayA sArddham Asa hiMsArthaM kopi tvAM spraShTuM na shakShyati nagare.asmin madIyA lokA bahava Asate|


AvAmIshvareNa saha karmmakAriNau, Ishvarasya yat kShetram Ishvarasya yA nirmmitiH sA yUyameva|


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


kevalameta IshvararAjye mama sAntvanAjanakAH sahakAriNo.abhavan|


ye prA nchaH samitiM samyag adhitiShThanti visheShata IshvaravAkyenopadeshena cha ye yatnaM vidadhate te dviguNasyAdarasya yogyA mAnyantAM|


pashyata yaiH kR^iShIvalai ryuShmAkaM shasyAni ChinnAni tebhyo yuShmAbhi ryad vetanaM ChinnaM tad uchchai rdhvaniM karoti teShAM shasyachChedakAnAm ArttarAvaH senApateH parameshvarasya karNakuharaM praviShTaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्