Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:36 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

36 anya ncha manujAn vyAkulAn arakShakameShAniva cha tyaktAn nirIkShya teShu kAruNikaH san shiShyAn avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অন্যঞ্চ মনুজান্ ৱ্যাকুলান্ অৰক্ষকমেষানিৱ চ ত্যক্তান্ নিৰীক্ষ্য তেষু কাৰুণিকঃ সন্ শিষ্যান্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অন্যঞ্চ মনুজান্ ৱ্যাকুলান্ অরক্ষকমেষানিৱ চ ত্যক্তান্ নিরীক্ষ্য তেষু কারুণিকঃ সন্ শিষ্যান্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အနျဉ္စ မနုဇာန် ဝျာကုလာန် အရက္ၐကမေၐာနိဝ စ တျက္တာန် နိရီက္ၐျ တေၐု ကာရုဏိကး သန် ၑိၐျာန် အဝဒတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 anyanjca manujAn vyAkulAn arakSakamESAniva ca tyaktAn nirIkSya tESu kAruNikaH san ziSyAn avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:36
18 अन्तरसन्दर्भाः  

isrAyelgotrasya hAritA ye ye meShAsteShAmeva samIpaM yAta|


tadAnIM yIshu rbahirAgatya mahAntaM jananivahaM nirIkShya teShu kAruNikaH man teShAM pIDitajanAn nirAmayAn chakAra|


tadA sa pratyavadat, isrAyelgotrasya hAritameShAn vinA kasyApyanyasya samIpaM nAhaM preShitosmi|


tadAnIM yIshuH svashiShyAn AhUya gaditavAn, etajjananivaheShu mama dayA jAyate, ete dinatrayaM mayA sAkaM santi, eShAM bhakShyavastu cha ka nchidapi nAsti, tasmAdahametAnakR^itAhArAn na visrakShyAmi, tathAtve vartmamadhye klAmyeShuH|


tadA yIshu rnAvo bahirgatya lokAraNyAnIM dR^iShTvA teShu karuNAM kR^itavAn yataste.arakShakameShA ivAsan tadA sa tAna nAnAprasa NgAn upadiShTavAn|


lokanivahe mama kR^ipA jAyate te dinatrayaM mayA sArddhaM santi teShAM bhojyaM kimapi nAsti|


asmAkaM yo mahAyAjako .asti so.asmAkaM duHkhai rduHkhito bhavitum ashakto nahi kintu pApaM vinA sarvvaviShaye vayamiva parIkShitaH|


sa chAj nAnAM bhrAntAnA ncha lokAnAM duHkhena duHkhI bhavituM shaknoti, yato hetoH sa svayamapi daurbbalyaveShTito bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्