Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 tataH paraM yIshustasmAt sthAnAd yAtrAM chakAra; tadA he dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prochairAhUyantau tatpashchAd vavrajatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ततः परं यीशुस्तस्मात् स्थानाद् यात्रां चकार; तदा हे दायूदः सन्तान, अस्मान् दयस्व, इति वदन्तौ द्वौ जनावन्धौ प्रोचैराहूयन्तौ तत्पश्चाद् वव्रजतुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততঃ পৰং যীশুস্তস্মাৎ স্থানাদ্ যাত্ৰাং চকাৰ; তদা হে দাযূদঃ সন্তান, অস্মান্ দযস্ৱ, ইতি ৱদন্তৌ দ্ৱৌ জনাৱন্ধৌ প্ৰোচৈৰাহূযন্তৌ তৎপশ্চাদ্ ৱৱ্ৰজতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততঃ পরং যীশুস্তস্মাৎ স্থানাদ্ যাত্রাং চকার; তদা হে দাযূদঃ সন্তান, অস্মান্ দযস্ৱ, ইতি ৱদন্তৌ দ্ৱৌ জনাৱন্ধৌ প্রোচৈরাহূযন্তৌ তৎপশ্চাদ্ ৱৱ্রজতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတး ပရံ ယီၑုသ္တသ္မာတ် သ္ထာနာဒ် ယာတြာံ စကာရ; တဒါ ဟေ ဒါယူဒး သန္တာန, အသ္မာန် ဒယသွ, ဣတိ ဝဒန္တော် ဒွေါ် ဇနာဝန္ဓော် ပြောစဲရာဟူယန္တော် တတ္ပၑ္စာဒ် ဝဝြဇတုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:27
24 अन्तरसन्दर्भाः  

ibrAhImaH santAno dAyUd tasya santAno yIshukhrIShTastasya pUrvvapuruShavaMshashreNI|


etAni yadyad yuvAM shR^iNuthaH pashyathashcha gatvA tadvArttAM yohanaM gadataM|


tadA tatsImAtaH kAchit kinAnIyA yoShid Agatya tamuchchairuvAcha, he prabho dAyUdaH santAna, mamaikA duhitAste sA bhUtagrastA satI mahAkleshaM prApnoti mama dayasva|


he prabho, matputraM prati kR^ipAM vidadhAtu, sopasmArAmayena bhR^ishaM vyathitaH san punaH puna rvahnau muhu rjalamadhye patati|


anantaraM yirIhonagarAt teShAM bahirgamanasamaye tasya pashchAd bahavo lokA vavrajuH|


yadA pradhAnayAjakA adhyApakAshcha tena kR^itAnyetAni chitrakarmmANi dadR^ishuH, jaya jaya dAyUdaH santAna, mandire bAlakAnAm etAdR^isham uchchadhvaniM shushruvushcha, tadA mahAkruddhA babhUvaH,


agragAminaH pashchAdgAminashcha manujA uchchairjaya jaya dAyUdaH santAneti jagaduH parameshvarasya nAmnA ya AyAti sa dhanyaH, sarvvoparisthasvargepi jayati|


tato yIshau gehamadhyaM praviShTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pR^iShTavAn karmmaitat karttuM mama sAmarthyam Aste, yuvAM kimiti pratIthaH? tadA tau pratyUchatuH, satyaM prabho|


tathAsmAkamaM pUrvvapuruShasya dAyUdo yadrAjyaM parameshvaranAmnAyAti tadapi dhanyaM, sarvvasmAduchChrAye svarge Ishvarasya jayo bhavet|


bhUtoyaM taM nAshayituM bahuvArAn vahnau jale cha nyakShipat kintu yadi bhavAna kimapi karttAM shaknoti tarhi dayAM kR^itvAsmAn upakarotu|


dUre tiShThanata uchchai rvaktumArebhire, he prabho yIsho dayasvAsmAn|


pashchAt sa tAn uvAcha, yaH khrIShTaH sa dAyUdaH santAna etAM kathAM lokAH kathaM kathayanti?


tasmin daNDe yIshUrogiNo mahAvyAdhimato duShTabhUtagrastAMshcha bahUn svasthAn kR^itvA, anekAndhebhyashchakShuMShi dattvA pratyuvAcha,


sobhiShiktto dAyUdo vaMshe dAyUdo janmasthAne baitlehami pattane janiShyate dharmmagranthe kimitthaM likhitaM nAsti?


asmAkaM sa prabhu ryIshuH khrIShTaH shArIrikasambandhena dAyUdo vaMshodbhavaH


tat kevalaM nahi kintu sarvvAdhyakShaH sarvvadA sachchidAnanda Ishvaro yaH khrIShTaH so.api shArIrikasambandhena teShAM vaMshasambhavaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्