Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 tatastatkarmmaNo yashaH kR^itsnaM taM deshaM vyAptavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ततस्तत्कर्म्मणो यशः कृत्स्नं तं देशं व्याप्तवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততস্তৎকৰ্ম্মণো যশঃ কৃৎস্নং তং দেশং ৱ্যাপ্তৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততস্তৎকর্ম্মণো যশঃ কৃৎস্নং তং দেশং ৱ্যাপ্তৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတသ္တတ္ကရ္မ္မဏော ယၑး ကၖတ္သ္နံ တံ ဒေၑံ ဝျာပ္တဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tatastatkarmmaNO yazaH kRtsnaM taM dEzaM vyAptavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:26
11 अन्तरसन्दर्भाः  

tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|


kintu tau prasthAya tasmin kR^itsne deshe tasya kIrttiM prakAshayAmAsatuH|


tadA tasya yasho gAlIlashchaturdiksthasarvvadeshAn vyApnot|


kintu sa gatvA tat karmma itthaM vistAryya prachArayituM prArebhe tenaiva yIshuH punaH saprakAshaM nagaraM praveShTuM nAshaknot tatohetorbahiH kAnanasthAne tasyau; tathApi chaturddigbhyo lokAstasya samIpamAyayuH|


itthaM tasya sukhyAtishchaturdisho vyAptA tadA herod rAjA tannishamya kathitavAn, yohan majjakaH shmashAnAd utthita atohetostena sarvvA etA adbhutakriyAH prakAshante|


tadA yIshurAtmaprabhAvAt punargAlIlpradeshaM gatastadA tatsukhyAtishchaturdishaM vyAnashe|


anantaraM chaturdiksthadeshAn tasya sukhyAtirvyApnot|


tathApi yIshoH sukhyAti rbahu vyAptumArebhe ki ncha tasya kathAM shrotuM svIyarogebhyo moktu ncha lokA AjagmuH|


tataH paraM samastaM yihUdAdeshaM tasya chaturdiksthadesha ncha tasyaitatkIrtti rvyAnashe|


yasya sAkShAd akShobhaH san kathAM kathayAmi sa rAjA tadvR^ittAntaM jAnAti tasya samIpe kimapi guptaM neti mayA nishchitaM budhyate yatastad vijane na kR^itaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्