Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 tato yIshurvadanaM parAvarttya tAM jagAda, he kanye, tvaM susthirA bhava, tava vishvAsastvAM svasthAmakArShIt| etadvAkye gaditaeva sA yoShit svasthAbhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 ततो यीशुर्वदनं परावर्त्त्य तां जगाद, हे कन्ये, त्वं सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थामकार्षीत्। एतद्वाक्ये गदितएव सा योषित् स्वस्थाभूत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততো যীশুৰ্ৱদনং পৰাৱৰ্ত্ত্য তাং জগাদ, হে কন্যে, ৎৱং সুস্থিৰা ভৱ, তৱ ৱিশ্ৱাসস্ত্ৱাং স্ৱস্থামকাৰ্ষীৎ| এতদ্ৱাক্যে গদিতএৱ সা যোষিৎ স্ৱস্থাভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততো যীশুর্ৱদনং পরাৱর্ত্ত্য তাং জগাদ, হে কন্যে, ৎৱং সুস্থিরা ভৱ, তৱ ৱিশ্ৱাসস্ত্ৱাং স্ৱস্থামকার্ষীৎ| এতদ্ৱাক্যে গদিতএৱ সা যোষিৎ স্ৱস্থাভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတော ယီၑုရွဒနံ ပရာဝရ္တ္တျ တာံ ဇဂါဒ, ဟေ ကနျေ, တွံ သုသ္ထိရာ ဘဝ, တဝ ဝိၑွာသသ္တွာံ သွသ္ထာမကာရ္ၐီတ်၊ ဧတဒွါကျေ ဂဒိတဧဝ သာ ယောၐိတ် သွသ္ထာဘူတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tatO yIzurvadanaM parAvarttya tAM jagAda, hE kanyE, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| EtadvAkyE gaditaEva sA yOSit svasthAbhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:22
15 अन्तरसन्दर्भाः  

tato yIshuH pratyavadat, he yoShit, tava vishvAso mahAn tasmAt tava manobhilaShitaM sidyyatu, tena tasyAH kanyA tasminneva daNDe nirAmayAbhavat|


pashchAd yIshunA tarjataeva sa bhUtastaM vihAya gatavAn, taddaNDaeva sa bAlako nirAmayo.abhUt|


tataH paraM yIshustaM shatasenApatiM jagAda, yAhi, tava pratItyanusArato ma NgalaM bhUyAt; tadA tasminneva daNDe tadIyadAso nirAmayo babhUva|


tataH katipayA janA ekaM pakShAghAtinaM svaTTopari shAyayitvA tatsamIpam Anayan; tato yIshusteShAM pratItiM vij nAya taM pakShAghAtinaM jagAda, he putra, susthiro bhava, tava kaluShasya marShaNaM jAtam|


tadAnIM sa tayo rlochanAni spR^ishan babhAShe, yuvayoH pratItyanusArAd yuvayo rma NgalaM bhUyAt| tena tatkShaNAt tayo rnetrANi prasannAnyabhavan,


tato yIshustamuvAcha yAhi tava vishvAsastvAM svasthamakArShIt, tasmAt tatkShaNaM sa dR^iShTiM prApya pathA yIshoH pashchAd yayau|


tadAnIM yIshustAM gaditavAn, he kanye tava pratItistvAm arogAmakarot tvaM kShemeNa vraja svarogAnmuktA cha tiShTha|


tadA sa tamuvAcha, tvamutthAya yAhi vishvAsaste tvAM svasthaM kR^itavAn|


tadA yIshuruvAcha, dR^iShTishaktiM gR^ihANa tava pratyayastvAM svasthaM kR^itavAn|


kintu sa tAM nArIM jagAda, tava vishvAsastvAM paryyatrAsta tvaM kShemeNa vraja|


tataH sa tAM jagAda he kanye susthirA bhava, tava vishvAsastvAM svasthAm akArShIt tvaM kShemeNa yAhi|


tadA yIshustasmin kShaNe proktavAn tava putro.ajIvIt pitA tadbuddhvA saparivAro vyashvasIt|


etasmin samaye paulastamprati dR^iShTiM kR^itvA tasya svAsthye vishvAsaM viditvA prochchaiH kathitavAn


sA kanyA bahudinAni tAdR^isham akarot tasmAt paulo duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIshukhrIShTasya nAmnA tvAmAj nApayAmi tvamasyA bahirgachCha; tenaiva tatkShaNAt sa bhUtastasyA bahirgataH|


yato .asmAkaM samIpe yadvat tadvat teShAM samIpe.api susaMvAdaH prachArito .abhavat kintu taiH shrutaM vAkyaM tAn prati niShphalam abhavat, yataste shrotAro vishvAsena sArddhaM tannAmishrayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्