Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 aparaM tenaitatkathAkathanakAle eko.adhipatistaM praNamya babhAShe, mama duhitA prAyeNaitAvatkAle mR^itA, tasmAd bhavAnAgatya tasyA gAtre hastamarpayatu, tena sA jIviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰং তেনৈতৎকথাকথনকালে একোঽধিপতিস্তং প্ৰণম্য বভাষে, মম দুহিতা প্ৰাযেণৈতাৱৎকালে মৃতা, তস্মাদ্ ভৱানাগত্য তস্যা গাত্ৰে হস্তমৰ্পযতু, তেন সা জীৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরং তেনৈতৎকথাকথনকালে একোঽধিপতিস্তং প্রণম্য বভাষে, মম দুহিতা প্রাযেণৈতাৱৎকালে মৃতা, তস্মাদ্ ভৱানাগত্য তস্যা গাত্রে হস্তমর্পযতু, তেন সা জীৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရံ တေနဲတတ္ကထာကထနကာလေ ဧကော'ဓိပတိသ္တံ ပြဏမျ ဗဘာၐေ, မမ ဒုဟိတာ ပြာယေဏဲတာဝတ္ကာလေ မၖတာ, တသ္မာဒ် ဘဝါနာဂတျ တသျာ ဂါတြေ ဟသ္တမရ္ပယတု, တေန သာ ဇီဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:18
25 अन्तरसन्दर्भाः  

tadAnIM ye taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvameveshvarasutaH|


tataH sA nArIsamAgatya taM praNamya jagAda, he prabho mAmupakuru|


pashchAt teShu jananivahasyAntikamAgateShu kashchit manujastadantikametya jAnUnI pAtayitvA kathitavAn,


tadAnIM sivadIyasya nArI svaputrAvAdAya yIshoH samIpam etya praNamya ka nchanAnugrahaM taM yayAche|


tatra taM saMvIkShya praNemuH, kintu kechit sandigdhavantaH|


ekaH kuShThavAn Agatya taM praNamya babhAShe, he prabho, yadi bhavAn saMmanyate, tarhi mAM nirAmayaM karttuM shaknoti|


tadA shiShyA Agatya tasya nidrAbha NgaM kR^itvA kathayAmAsuH, he prabho, vayaM mriyAmahe, bhavAn asmAkaM prANAn rakShatu|


anya ncha purAtanakutvAM kopi navAnagostanIrasaM na nidadhAti, yasmAt tathA kR^ite kutU rvidIryyate tena gostanIrasaH patati kutUshcha nashyati; tasmAt navInAyAM kutvAM navIno gostanIrasaH sthApyate, tena dvayoravanaM bhavati|


tadAnIM yIshuH shiShyaiH sAkam utthAya tasya pashchAd vavrAja|


panthAnaM tyaja, kanyeyaM nAmriyata nidritAste; kathAmetAM shrutvA te tamupajahasuH|


kintu vishrAmavAre yIshunA tasyAH svAsthyakaraNAd bhajanagehasyAdhipatiH prakupya lokAn uvAcha, ShaTsu dineShu lokaiH karmma karttavyaM tasmAddhetoH svAsthyArthaM teShu dineShu AgachChata, vishrAmavAre mAgachChata|


aparam ekodhipatistaM paprachCha, he paramaguro, anantAyuShaH prAptaye mayA kiM karttavyaM?


tadA shatasenApateH priyadAsa eko mR^itakalpaH pIDita AsIt|


tadA yIshuH kathitavAn ahameva utthApayitA jIvayitA cha yaH kashchana mayi vishvasiti sa mR^itvApi jIviShyati;


yatra yIshuratiShThat tatra mariyam upasthAya taM dR^iShTvA tasya charaNayoH patitvA vyAharat he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariShyat|


vyavasthAbhaviShyadvAkyayoH paThitayoH sato rhe bhrAtarau lokAn prati yuvayoH kAchid upadeshakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm etAM kathayitvA praiShayan|


tadA tasya publiyasya pitA jvarAtisAreNa pIDyamAnaH san shayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kR^itvA tasya gAtre hastaM samarpya taM svasthaM kR^itavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्