Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 anya ncha purAtanakutvAM kopi navAnagostanIrasaM na nidadhAti, yasmAt tathA kR^ite kutU rvidIryyate tena gostanIrasaH patati kutUshcha nashyati; tasmAt navInAyAM kutvAM navIno gostanIrasaH sthApyate, tena dvayoravanaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अन्यञ्च पुरातनकुत्वां कोपि नवानगोस्तनीरसं न निदधाति, यस्मात् तथा कृते कुतू र्विदीर्य्यते तेन गोस्तनीरसः पतति कुतूश्च नश्यति; तस्मात् नवीनायां कुत्वां नवीनो गोस्तनीरसः स्थाप्यते, तेन द्वयोरवनं भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অন্যঞ্চ পুৰাতনকুৎৱাং কোপি নৱানগোস্তনীৰসং ন নিদধাতি, যস্মাৎ তথা কৃতে কুতূ ৰ্ৱিদীৰ্য্যতে তেন গোস্তনীৰসঃ পততি কুতূশ্চ নশ্যতি; তস্মাৎ নৱীনাযাং কুৎৱাং নৱীনো গোস্তনীৰসঃ স্থাপ্যতে, তেন দ্ৱযোৰৱনং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অন্যঞ্চ পুরাতনকুৎৱাং কোপি নৱানগোস্তনীরসং ন নিদধাতি, যস্মাৎ তথা কৃতে কুতূ র্ৱিদীর্য্যতে তেন গোস্তনীরসঃ পততি কুতূশ্চ নশ্যতি; তস্মাৎ নৱীনাযাং কুৎৱাং নৱীনো গোস্তনীরসঃ স্থাপ্যতে, তেন দ্ৱযোরৱনং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အနျဉ္စ ပုရာတနကုတွာံ ကောပိ နဝါနဂေါသ္တနီရသံ န နိဒဓာတိ, ယသ္မာတ် တထာ ကၖတေ ကုတူ ရွိဒီရျျတေ တေန ဂေါသ္တနီရသး ပတတိ ကုတူၑ္စ နၑျတိ; တသ္မာတ် နဝီနာယာံ ကုတွာံ နဝီနော ဂေါသ္တနီရသး သ္ထာပျတေ, တေန ဒွယောရဝနံ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 anyanjca purAtanakutvAM kOpi navAnagOstanIrasaM na nidadhAti, yasmAt tathA kRtE kutU rvidIryyatE tEna gOstanIrasaH patati kutUzca nazyati; tasmAt navInAyAM kutvAM navInO gOstanIrasaH sthApyatE, tEna dvayOravanaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:17
8 अन्तरसन्दर्भाः  

purAtanavasane kopi navInavastraM na yojayati, yasmAt tena yojitena purAtanavasanaM Chinatti tachChidra ncha bahukutsitaM dR^ishyate|


aparaM tenaitatkathAkathanakAle eko.adhipatistaM praNamya babhAShe, mama duhitA prAyeNaitAvatkAle mR^itA, tasmAd bhavAnAgatya tasyA gAtre hastamarpayatu, tena sA jIviShyati|


kopi janaH purAtanakutUShu nUtanaM drAkShArasaM na sthApayati, yato nUtanadrAkShArasasya tejasA tAH kutvo vidIryyante tato drAkShArasashcha patati kutvashcha nashyanti, ataeva nUtanadrAkShAraso nUtanakutUShu sthApanIyaH|


purAtanyAM kutvAM kopi nutanaM drAkShArasaM na nidadhAti, yato navInadrAkShArasasya tejasA purAtanI kutU rvidIryyate tato drAkShArasaH patati kutUshcha nashyati|


tato heto rnUtanyAM kutvAM navInadrAkShArasaH nidhAtavyastenobhayasya rakShA bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्