Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 tadA yIshustAn avochat yAvat sakhInAM saM Nge kanyAyA varastiShThati, tAvat kiM te vilApaM karttuM shakluvanti? kintu yadA teShAM saM NgAd varaM nayanti, tAdR^ishaH samaya AgamiShyati, tadA te upavatsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদা যীশুস্তান্ অৱোচৎ যাৱৎ সখীনাং সংঙ্গে কন্যাযা ৱৰস্তিষ্ঠতি, তাৱৎ কিং তে ৱিলাপং কৰ্ত্তুং শক্লুৱন্তি? কিন্তু যদা তেষাং সংঙ্গাদ্ ৱৰং নযন্তি, তাদৃশঃ সময আগমিষ্যতি, তদা তে উপৱৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদা যীশুস্তান্ অৱোচৎ যাৱৎ সখীনাং সংঙ্গে কন্যাযা ৱরস্তিষ্ঠতি, তাৱৎ কিং তে ৱিলাপং কর্ত্তুং শক্লুৱন্তি? কিন্তু যদা তেষাং সংঙ্গাদ্ ৱরং নযন্তি, তাদৃশঃ সময আগমিষ্যতি, তদা তে উপৱৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒါ ယီၑုသ္တာန် အဝေါစတ် ယာဝတ် သခီနာံ သံင်္ဂေ ကနျာယာ ဝရသ္တိၐ္ဌတိ, တာဝတ် ကိံ တေ ဝိလာပံ ကရ္တ္တုံ ၑက္လုဝန္တိ? ကိန္တု ယဒါ တေၐာံ သံင်္ဂါဒ် ဝရံ နယန္တိ, တာဒၖၑး သမယ အာဂမိၐျတိ, တဒါ တေ ဥပဝတ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadA yIzustAn avOcat yAvat sakhInAM saMggE kanyAyA varastiSThati, tAvat kiM tE vilApaM karttuM zakluvanti? kintu yadA tESAM saMggAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA tE upavatsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:15
22 अन्तरसन्दर्भाः  

anantaraM yohanaH shiShyAstasya samIpam Agatya kathayAmAsuH, phirUshino vaya ncha punaH punarupavasAmaH, kintu tava shiShyA nopavasanti, kutaH?


purAtanavasane kopi navInavastraM na yojayati, yasmAt tena yojitena purAtanavasanaM Chinatti tachChidra ncha bahukutsitaM dR^ishyate|


tadA yIshustAn babhAShe yAvat kAlaM sakhibhiH saha kanyAyA varastiShThati tAvatkAlaM te kimupavastuM shaknuvanti? yAvatkAlaM varastaiH saha tiShThati tAvatkAlaM ta upavastuM na shaknuvanti|


yasmin kAle tebhyaH sakAshAd varo neShyate sa kAla AgachChati, tasmin kAle te janA upavatsyanti|


tataH sa shiShyAn jagAda, yadA yuShmAbhi rmanujasutasya dinamekaM draShTum vA nChiShyate kintu na darshiShyate, IdR^ikkAla AyAti|


tadA sa tAnAchakhyau vare sa Nge tiShThati varasya sakhigaNaM kimupavAsayituM shaknutha?


kintu yadA teShAM nikaTAd varo neShyate tadA te samupavatsyanti|


kintu mayoktAbhirAbhiH kathAbhi ryUShmAkam antaHkaraNAni duHkhena pUrNAnyabhavan|


yo janaH kanyAM labhate sa eva varaH kintu varasya sannidhau daNDAyamAnaM tasya yanmitraM tena varasya shabde shrute.atIvAhlAdyate mamApi tadvad AnandasiddhirjAtA|


maNDalInAM prAchInavargAn niyujya prArthanopavAsau kR^itvA yatprabhau te vyashvasan tasya haste tAn samarpya


upoShaNaprArthanayoH sevanArtham ekamantraNAnAM yuShmAkaM kiyatkAlaM yAvad yA pR^ithaksthiti rbhavati tadanyo vichChedo yuShmanmadhye na bhavatu, tataH param indriyANAm adhairyyAt shayatAn yad yuShmAn parIkShAM na nayet tadarthaM punarekatra milata|


parishramakleshAbhyAM vAraM vAraM jAgaraNena kShudhAtR^iShNAbhyAM bahuvAraM nirAhAreNa shItanagnatAbhyA nchAhaM kAlaM yApitavAn|


sa suchelakaH pavitralokAnAM puNyAni| tataH sa mAm uktavAn tvamidaM likha meShashAvakasya vivAhabhojyAya ye nimantritAste dhanyA iti| punarapi mAm avadat, imAnIshvarasya satyAni vAkyAni|


aparaM svargAd avarohantI pavitrA nagarI, arthato navInA yirUshAlamapurI mayA dR^iShTA, sA varAya vibhUShitA kanyeva susajjitAsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्