Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 he prabho, madIya eko dAsaH pakShAghAtavyAdhinA bhR^ishaM vyathitaH, satu shayanIya Aste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 हे प्रभो, मदीय एको दासः पक्षाघातव्याधिना भृशं व्यथितः, सतु शयनीय आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 হে প্ৰভো, মদীয একো দাসঃ পক্ষাঘাতৱ্যাধিনা ভৃশং ৱ্যথিতঃ, সতু শযনীয আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 হে প্রভো, মদীয একো দাসঃ পক্ষাঘাতৱ্যাধিনা ভৃশং ৱ্যথিতঃ, সতু শযনীয আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဟေ ပြဘော, မဒီယ ဧကော ဒါသး ပက္ၐာဃာတဝျာဓိနာ ဘၖၑံ ဝျထိတး, သတု ၑယနီယ အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 hE prabhO, madIya EkO dAsaH pakSAghAtavyAdhinA bhRzaM vyathitaH, satu zayanIya AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:6
12 अन्तरसन्दर्भाः  

tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|


tadAnIM yIshustasmai kathitavAn, ahaM gatvA taM nirAmayaM kariShyAmi|


tataH katipayA janA ekaM pakShAghAtinaM svaTTopari shAyayitvA tatsamIpam Anayan; tato yIshusteShAM pratItiM vij nAya taM pakShAghAtinaM jagAda, he putra, susthiro bhava, tava kaluShasya marShaNaM jAtam|


ityupadishya dUte prasthite sati karNIliyaH svagR^ihasthAnAM dAsAnAM dvau janau nityaM svasa NginAM sainyAnAm ekAM bhaktasenA nchAhUya


tasmAt lAkA IdR^ishaM tasyAshcharyyaM karmma vilokya nishamya cha sarvva ekachittIbhUya tenoktAkhyAne manAMsi nyadadhuH|


tadA tatra pakShAghAtavyAdhinAShTau vatsarAn shayyAgatam aineyanAmAnaM manuShyaM sAkShat prApya tamavadat,


tena cha yihUdibhinnajAtIyayoshChinnatvagachChinnatvacho rmlechChaskuthIyayo rdAsamuktayoshcha ko.api visheSho nAsti kintu sarvveShu sarvvaH khrIShTa evAste|


apara ncha he adhipatayaH, yUyaM dAsAn prati nyAyyaM yathArtha nchAcharaNaM kurudhvaM yuShmAkamapyeko.adhipatiH svarge vidyata iti jAnIta|


yeShA ncha svAmino vishvAsinaH bhavanti taiste bhrAtR^itvAt nAvaj neyAH kintu te karmmaphalabhogino vishvAsinaH priyAshcha bhavantIti hetoH sevanIyA eva, tvam etAni shikShaya samupadisha cha|


puna rdAsamiva lapsyase tannahi kintu dAsAt shreShThaM mama priyaM tava cha shArIrikasambandhAt prabhusambandhAchcha tato.adhikaM priyaM bhrAtaramiva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्