Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 yadA sa parvvatAd avArohat tadA bahavo mAnavAstatpashchAd vavrajuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 यदा स पर्व्वताद् अवारोहत् तदा बहवो मानवास्तत्पश्चाद् वव्रजुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যদা স পৰ্ৱ্ৱতাদ্ অৱাৰোহৎ তদা বহৱো মানৱাস্তৎপশ্চাদ্ ৱৱ্ৰজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যদা স পর্ৱ্ৱতাদ্ অৱারোহৎ তদা বহৱো মানৱাস্তৎপশ্চাদ্ ৱৱ্রজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယဒါ သ ပရွွတာဒ် အဝါရောဟတ် တဒါ ဗဟဝေါ မာနဝါသ္တတ္ပၑ္စာဒ် ဝဝြဇုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yadA sa parvvatAd avArOhat tadA bahavO mAnavAstatpazcAd vavrajuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:1
12 अन्तरसन्दर्भाः  

tato yIshustad viditvA sthanAntaraM gatavAn; anyeShu bahunareShu tatpashchAd gateShu tAn sa nirAmayAn kR^itvA ityAj nApayat,


pashchAt jananivaho bahUn kha nchAndhamUkashuShkakaramAnuShAn AdAya yIshoH samIpamAgatya tachcharaNAntike sthApayAmAsuH, tataH sA tAn nirAmayAn akarot|


tadA tatpashchAt jananivahe gate sa tatra tAn nirAmayAn akarot|


anantaraM yirIhonagarAt teShAM bahirgamanasamaye tasya pashchAd bahavo lokA vavrajuH|


etena gAlIl-dikApani-yirUshAlam-yihUdIyadeshebhyo yarddanaH pArA ncha bahavo manujAstasya pashchAd AgachChan|


yasmAt sa upAdhyAyA iva tAn nopadidesha kintu samarthapuruSha_iva samupadidesha|


anantaraM yIshushchaturdikShu jananivahaM vilokya taTinyAH pAraM yAtuM shiShyAn Adidesha|


ekaH kuShThavAn Agatya taM praNamya babhAShe, he prabho, yadi bhavAn saMmanyate, tarhi mAM nirAmayaM karttuM shaknoti|


ataeva yIshustatsthAnaM parityajya shiShyaiH saha punaH sAgarasamIpaM gataH;


tathApi yIshoH sukhyAti rbahu vyAptumArebhe ki ncha tasya kathAM shrotuM svIyarogebhyo moktu ncha lokA AjagmuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्