Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 yAchadhvaM tato yuShmabhyaM dAyiShyate; mR^igayadhvaM tata uddeshaM lapsyadhve; dvAram Ahata, tato yuShmatkR^ite muktaM bhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যাচধ্ৱং ততো যুষ্মভ্যং দাযিষ্যতে; মৃগযধ্ৱং তত উদ্দেশং লপ্স্যধ্ৱে; দ্ৱাৰম্ আহত, ততো যুষ্মৎকৃতে মুক্তং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যাচধ্ৱং ততো যুষ্মভ্যং দাযিষ্যতে; মৃগযধ্ৱং তত উদ্দেশং লপ্স্যধ্ৱে; দ্ৱারম্ আহত, ততো যুষ্মৎকৃতে মুক্তং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယာစဓွံ တတော ယုၐ္မဘျံ ဒါယိၐျတေ; မၖဂယဓွံ တတ ဥဒ္ဒေၑံ လပ္သျဓွေ; ဒွါရမ် အာဟတ, တတော ယုၐ္မတ္ကၖတေ မုက္တံ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yAcadhvaM tatO yuSmabhyaM dAyiSyatE; mRgayadhvaM tata uddEzaM lapsyadhvE; dvAram Ahata, tatO yuSmatkRtE muktaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:7
43 अन्तरसन्दर्भाः  

punarahaM yuShmAn vadAmi, medinyAM yuShmAkaM yadi dvAvekavAkyIbhUya ki nchit prArthayete, tarhi mama svargasthapitrA tat tayoH kR^ite sampannaM bhaviShyati|


tathA vishvasya prArthya yuShmAbhi ryad yAchiShyate, tadeva prApsyate|


ataeva prathamata IshvarIyarAjyaM dharmma ncha cheShTadhvaM, tata etAni vastUni yuShmabhyaM pradAyiShyante|


tasmAd yUyam abhadrAH santo.api yadi nijabAlakebhya uttamaM dravyaM dAtuM jAnItha, tarhi yuShmAkaM svargasthaH pitA svIyayAchakebhyaH kimuttamAni vastUni na dAsyati?


yasmAd yena yAchyate, tena labhyate; yena mR^igyate tenoddeshaH prApyate; yena cha dvAram Ahanyate, tatkR^ite dvAraM mochyate|


ato hetorahaM yuShmAn vachmi, prArthanAkAle yadyadAkAMkShiShyadhve tattadavashyaM prApsyatha, itthaM vishvasita, tataH prApsyatha|


gR^ihapatinotthAya dvAre ruddhe sati yadi yUyaM bahiH sthitvA dvAramAhatya vadatha, he prabho he prabho asmatkAraNAd dvAraM mochayatu, tataH sa iti prativakShyati, yUyaM kutratyA lokA ityahaM na jAnAmi|


apara ncha lokairaklAntai rnirantaraM prArthayitavyam ityAshayena yIshunA dR^iShTAnta ekaH kathitaH|


yUyaM mAM rochitavanta iti na, kintvahameva yuShmAn rochitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni chAkShayANi bhavanti, tadarthaM yuShmAn nyajunajaM tasmAn mama nAma prochya pitaraM yat ki nchid yAchiShyadhve tadeva sa yuShmabhyaM dAsyati|


yadi yUyaM mayi tiShThatha mama kathA cha yuShmAsu tiShThati tarhi yad vA nChitvA yAchiShyadhve yuShmAkaM tadeva saphalaM bhaviShyati|


tato yIshuravadad Ishvarasya yaddAnaM tatkIdR^ik pAnIyaM pAtuM mahyaM dehi ya itthaM tvAM yAchate sa vA ka iti chedaj nAsyathAstarhi tamayAchiShyathAH sa cha tubhyamamR^itaM toyamadAsyat|


vastutastu ye janA dhairyyaM dhR^itvA satkarmma kurvvanto mahimA satkAro.amaratva nchaitAni mR^igayante tebhyo.anantAyu rdAsyati|


kintu vishvAsaM vinA ko.apIshvarAya rochituM na shaknoti yata Ishvaro.asti svAnveShilokebhyaH puraskAraM dadAti chetikathAyAm IshvarasharaNAgatai rvishvasitavyaM|


tasmAd vishvAsajAtaprArthanayA sa rogI rakShAM yAsyati prabhushcha tam utthApayiShyati yadi cha kR^itapApo bhavet tarhi sa taM kShamiShyate|


yachcha prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAj nAH pAlayAmastasya sAkShAt tuShTijanakam AchAraM kurmmashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्