Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 he kapaTin, Adau nijanayanAt nAsAM bahiShkuru tato nijadR^iShTau suprasannAyAM tava bhrAtR^i rlochanAt tR^iNaM bahiShkartuM shakShyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 हे कपटिन्, आदौ निजनयनात् नासां बहिष्कुरु ततो निजदृष्टौ सुप्रसन्नायां तव भ्रातृ र्लोचनात् तृणं बहिष्कर्तुं शक्ष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 হে কপটিন্, আদৌ নিজনযনাৎ নাসাং বহিষ্কুৰু ততো নিজদৃষ্টৌ সুপ্ৰসন্নাযাং তৱ ভ্ৰাতৃ ৰ্লোচনাৎ তৃণং বহিষ্কৰ্তুং শক্ষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 হে কপটিন্, আদৌ নিজনযনাৎ নাসাং বহিষ্কুরু ততো নিজদৃষ্টৌ সুপ্রসন্নাযাং তৱ ভ্রাতৃ র্লোচনাৎ তৃণং বহিষ্কর্তুং শক্ষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဟေ ကပဋိန်, အာဒေါ် နိဇနယနာတ် နာသာံ ဗဟိၐ္ကုရု တတော နိဇဒၖၐ္ဋော် သုပြသန္နာယာံ တဝ ဘြာတၖ ရ္လောစနာတ် တၖဏံ ဗဟိၐ္ကရ္တုံ ၑက္ၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 hE kapaTin, Adau nijanayanAt nAsAM bahiSkuru tatO nijadRSTau suprasannAyAM tava bhrAtR rlOcanAt tRNaM bahiSkartuM zakSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:5
11 अन्तरसन्दर्भाः  

tato yIshusteShAM khalatAM vij nAya kathitavAn, re kapaTinaH yuyaM kuto mAM parikShadhve?


apara ncha nijanayane yA nAsA vidyate, tAm anAlochya tava sahajasya lochane yat tR^iNam Aste, tadeva kuto vIkShase?


tava nijalochane nAsAyAM vidyamAnAyAM, he bhrAtaH, tava nayanAt tR^iNaM bahiShyartuM anujAnIhi, kathAmetAM nijasahajAya kathaM kathayituM shaknoShi?


anya ncha sArameyebhyaH pavitravastUni mA vitarata, varAhANAM samakSha ncha muktA mA nikShipata; nikShepaNAt te tAH sarvvAH padai rdalayiShyanti, parAvR^itya yuShmAnapi vidArayiShyanti|


re re kapaTina AkAshasya bhUmyAshcha lakShaNaM boddhuM shaknutha,


tadA pabhuH pratyuvAcha re kapaTino yuShmAkam ekaiko jano vishrAmavAre svIyaM svIyaM vR^iShabhaM gardabhaM vA bandhanAnmochayitvA jalaM pAyayituM kiM na nayati?


tadA so.avAdId he chikitsaka svameva svasthaM kuru kapharnAhUmi yadyat kR^itavAn tadashrauShma tAH sarvAH kriyA atra svadeshe kuru kathAmetAM yUyamevAvashyaM mAM vadiShyatha|


svachakShuShi yA nAsA vidyate tAm aj nAtvA, bhrAtastava netrAt tR^iNaM bahiH karomIti vAkyaM bhrAtaraM kathaM vaktuM shaknoShi? he kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tato bhrAtushchakShuShastR^iNaM bahiH karttuM sudR^iShTiM prApsyasi|


kashchid apavitro bhUtaH pratyuditavAn, yIshuM jAnAmi paula ncha parichinomi kintu ke yUyaM?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्