Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 yIshunaiteShu vAkyeShu samApiteShu mAnavAstadIyopadesham AshcharyyaM menire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 यीशुनैतेषु वाक्येषु समापितेषु मानवास्तदीयोपदेशम् आश्चर्य्यं मेनिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 যীশুনৈতেষু ৱাক্যেষু সমাপিতেষু মানৱাস্তদীযোপদেশম্ আশ্চৰ্য্যং মেনিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 যীশুনৈতেষু ৱাক্যেষু সমাপিতেষু মানৱাস্তদীযোপদেশম্ আশ্চর্য্যং মেনিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ယီၑုနဲတေၐု ဝါကျေၐု သမာပိတေၐု မာနဝါသ္တဒီယောပဒေၑမ် အာၑ္စရျျံ မေနိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 yIzunaitESu vAkyESu samApitESu mAnavAstadIyOpadEzam AzcaryyaM mEnirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:28
18 अन्तरसन्दर्भाः  

itthaM yIshuH svadvAdashashiShyANAmAj nApanaM samApya pure pura upadeShTuM susaMvAdaM prachArayituM tatsthAnAt pratasthe|


anantaram etAsu kathAsu samAptAsu yIshu rgAlIlapradeshAt prasthAya yardantIrasthaM yihUdApradeshaM prAptaH|


iti shrutvA sarvve lokAstasyopadeshAd vismayaM gatAH|


yato jalavR^iShTau satyAm AplAva Agate pavane vAte cha tai rgR^ihe samAghAte tat patati tatpatanaM mahad bhavati|


yasmAt sa upAdhyAyA iva tAn nopadidesha kintu samarthapuruSha_iva samupadidesha|


tasyopadeshAllokA AshcharyyaM menire yataH sodhyApakAiva nopadishan prabhAvavAniva propadidesha|


imAM vANIM shrutvAdhyApakAH pradhAnayAjakAshcha taM yathA nAshayituM shaknuvanti tathoेpAyaM mR^igayAmAsuH, kintu tasyopadeshAt sarvve lokA vismayaM gatA ataste tasmAd bibhyuH|


atha vishrAmavAre sati sa bhajanagR^ihe upadeShTumArabdhavAn tato.aneke lokAstatkathAM shrutvA vismitya jagaduH, asya manujasya IdR^ishI AshcharyyakriyA kasmAj jAtA? tathA svakarAbhyAm itthamadbhutaM karmma karttAुm etasmai kathaM j nAnaM dattam?


kintu tadupadeshe sarvve lokA niviShTachittAH sthitAstasmAt te tatkarttuM nAvakAshaM prApuH|


tadA tasya buddhyA pratyuttaraishcha sarvve shrotAro vismayamApadyante|


tataH sarvve tasmin anvarajyanta, ki ncha tasya mukhAnnirgatAbhiranugrahasya kathAbhishchamatkR^itya kathayAmAsuH kimayaM yUShaphaH putro na?


tadupadeshAt sarvve chamachchakru ryatastasya kathA gurutarA Asan|


tataH paraM sa lokAnAM karNagochare tAn sarvvAn upadeshAn samApya yadA kapharnAhUmpuraM pravishati


tato yihUdIyA lokA AshcharyyaM j nAtvAkathayan eShA mAnuSho nAdhItyA katham etAdR^isho vidvAnabhUt?


tadA padAtayaH pratyavadan sa mAnava iva kopi kadApi nopAdishat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्