Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 yaH kashchit mamaitAH kathAH shrutvA pAlayati, sa pAShANopari gR^ihanirmmAtrA j nAninA saha mayopamIyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যঃ কশ্চিৎ মমৈতাঃ কথাঃ শ্ৰুৎৱা পালযতি, স পাষাণোপৰি গৃহনিৰ্ম্মাত্ৰা জ্ঞানিনা সহ মযোপমীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যঃ কশ্চিৎ মমৈতাঃ কথাঃ শ্রুৎৱা পালযতি, স পাষাণোপরি গৃহনির্ম্মাত্রা জ্ঞানিনা সহ মযোপমীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယး ကၑ္စိတ် မမဲတား ကထား ၑြုတွာ ပါလယတိ, သ ပါၐာဏောပရိ ဂၖဟနိရ္မ္မာတြာ ဇ္ဉာနိနာ သဟ မယောပမီယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yaH kazcit mamaitAH kathAH zrutvA pAlayati, sa pASANOpari gRhanirmmAtrA jnjAninA saha mayOpamIyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:24
41 अन्तरसन्दर्भाः  

yaH kashchit mama svargasthasya pituriShTaM karmma kurute, saeva mama bhrAtA bhaginI jananI cha|


ato.ahaM tvAM vadAmi, tvaM pitaraH (prastaraH) aha ncha tasya prastarasyopari svamaNDalIM nirmmAsyAmi, tena nirayo balAt tAM parAjetuM na shakShyati|


prabhu rnijaparivArAn yathAkAlaM bhojayituM yaM dAsam adhyakShIkR^itya sthApayati, tAdR^isho vishvAsyo dhImAn dAsaH kaH?


tAsAM kanyAnAM madhye pa ncha sudhiyaH pa ncha durdhiya Asan|


kintu sudhiyaH pradIpAn pAtreNa taila ncha jagR^ihuH|


kintu sudhiyaH pratyavadan, datte yuShmAnasmAMshcha prati tailaM nyUnIbhavet, tasmAd vikretR^iNAM samIpaM gatvA svArthaM tailaM krINIta|


yato vR^iShTau satyAm AplAva Agate vAyau vAte cha teShu tadgehaM lagneShu pAShANopari tasya bhittestanna patatil


kintu yaH kashchit mamaitAH kathAH shrutvA na pAlayati sa saikate gehanirmmAtrA .aj nAninA upamIyate|


kintu sokathayat ye parameshvarasya kathAM shrutvA tadanurUpam Acharanti taeva dhanyAH|


imAM kathAM viditvA yadi tadanusArataH karmmANi kurutha tarhi yUyaM dhanyA bhaviShyatha|


ahaM yathA piturAj nA gR^ihItvA tasya premabhAjanaM tiShThAmi tathaiva yUyamapi yadi mamAj nA guhlItha tarhi mama premabhAjanAni sthAsyatha|


ahaM yadyad AdishAmi tattadeva yadi yUyam Acharata tarhi yUyameva mama mitrANi|


vyavasthAshrotAra Ishvarasya samIpe niShpApA bhaviShyantIti nahi kintu vyavasthAchAriNa eva sapuNyA bhaviShyanti|


vayaM taM jAnIma iti tadIyAj nApAlanenAvagachChAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्