Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 ye janA mAM prabhuM vadanti, te sarvve svargarAjyaM pravekShyanti tanna, kintu yo mAnavo mama svargasthasya pituriShTaM karmma karoti sa eva pravekShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যে জনা মাং প্ৰভুং ৱদন্তি, তে সৰ্ৱ্ৱে স্ৱৰ্গৰাজ্যং প্ৰৱেক্ষ্যন্তি তন্ন, কিন্তু যো মানৱো মম স্ৱৰ্গস্থস্য পিতুৰিষ্টং কৰ্ম্ম কৰোতি স এৱ প্ৰৱেক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যে জনা মাং প্রভুং ৱদন্তি, তে সর্ৱ্ৱে স্ৱর্গরাজ্যং প্রৱেক্ষ্যন্তি তন্ন, কিন্তু যো মানৱো মম স্ৱর্গস্থস্য পিতুরিষ্টং কর্ম্ম করোতি স এৱ প্রৱেক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယေ ဇနာ မာံ ပြဘုံ ဝဒန္တိ, တေ သရွွေ သွရ္ဂရာဇျံ ပြဝေက္ၐျန္တိ တန္န, ကိန္တု ယော မာနဝေါ မမ သွရ္ဂသ္ထသျ ပိတုရိၐ္ဋံ ကရ္မ္မ ကရောတိ သ ဧဝ ပြဝေက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yE janA mAM prabhuM vadanti, tE sarvvE svargarAjyaM pravEkSyanti tanna, kintu yO mAnavO mama svargasthasya pituriSTaM karmma karOti sa Eva pravEkSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:21
49 अन्तरसन्दर्भाः  

yaH kashchit mama svargasthasya pituriShTaM karmma kurute, saeva mama bhrAtA bhaginI jananI cha|


tato yIshuH kathitavAn, he yUnasaH putra shimon tvaM dhanyaH; yataH kopi anujastvayyetajj nAnaM nodapAdayat, kintu mama svargasyaH pitodapAdayat|


tasmAdavadhaddhaM, eteShAM kShudraprANinAm ekamapi mA tuchChIkuruta,


punarahaM yuShmAn vadAmi, medinyAM yuShmAkaM yadi dvAvekavAkyIbhUya ki nchit prArthayete, tarhi mama svargasthapitrA tat tayoH kR^ite sampannaM bhaviShyati|


yuShmAnahaM satyaM bravImi, yUyaM manovinimayena kShudrabAlavat na santaH svargarAjyaM praveShTuM na shaknutha|


yadi yUyaM svAntaHkaraNaiH svasvasahajAnAm aparAdhAn na kShamadhve, tarhi mama svargasyaH pitApi yuShmAn pratItthaM kariShyati|


punarapi yuShmAnahaM vadAmi, dhaninAM svargarAjyapraveshAt sUchIChidreNa mahA NgagamanaM sukaraM|


tadA tAsu kretuM gatAsu vara AjagAma, tato yAH sajjitA Asan, tAstena sAkaM vivAhIyaM veshma pravivishuH|


tadAnIM tasya prabhustamuvAcha, he uttama vishvAsya dAsa, tvaM dhanyosi, stokena vishvAsyo jAtaH, tasmAt tvAM bahuvittAdhipaM karomi, tvaM svaprabhoH sukhasya bhAgI bhava|


tataH sa ki nchiddUraM gatvAdhomukhaH patan prArthayA nchakre, he matpitaryadi bhavituM shaknoti, tarhi kaMso.ayaM matto dUraM yAtu; kintu madichChAvat na bhavatu, tvadichChAvad bhavatu|


sa dvitIyavAraM prArthayA nchakre, he mattAta, na pIte yadi kaMsamidaM matto dUraM yAtuM na shaknoti, tarhi tvadichChAvad bhavatu|


yaH kashchid IshvarasyeShTAM kriyAM karoti sa eva mama bhrAtA bhaginI mAtA cha|


svanetraM yadi tvAM bAdhate tarhi tadapyutpATaya, yato yatra kITA na mriyante vahnishcha na nirvvAti,


kintu sokathayat ye parameshvarasya kathAM shrutvA tadanurUpam Acharanti taeva dhanyAH|


gR^ihapatinotthAya dvAre ruddhe sati yadi yUyaM bahiH sthitvA dvAramAhatya vadatha, he prabho he prabho asmatkAraNAd dvAraM mochayatu, tataH sa iti prativakShyati, yUyaM kutratyA lokA ityahaM na jAnAmi|


IshvararAjye dhaninaH praveshAt sUcheshChidreNa mahA Ngasya gamanAgamane sukare|


apara ncha mamAj nAnurUpaM nAcharitvA kuto mAM prabho prabho iti vadatha?


yadi mAm aj nAsyata tarhi mama pitaramapyaj nAsyata kintvadhunAtastaM jAnItha pashyatha cha|


yo jano mAm R^itIyate sa mama pitaramapi R^itIyate|


yIshuravAdId yathArthataram ahaM kathayAmi manuje toyAtmabhyAM puna rna jAte sa Ishvarasya rAjyaM praveShTuM na shaknoti|


yIshustAnAkhyat mama pitA yat kAryyaM karoti tadanurUpam ahamapi karoti|


yaH kashchin mAnavasutaM vilokya vishvasiti sa sheShadine mayotthApitaH san anantAyuH prApsyati iti matprerakasyAbhimataM|


yo jano nideshaM tasya grahIShyati mamopadesho matto bhavati kim IshvarAd bhavati sa ganastajj nAtuM shakShyati|


bahuduHkhAni bhuktvApIshvararAjyaM praveShTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kR^itvA shiShyagaNasya manaHsthairyyam akurutAM|


aparaM yUyaM sAMsArikA iva mAcharata, kintu svaM svaM svabhAvaM parAvartya nUtanAchAriNo bhavata, tata Ishvarasya nideshaH kIdR^ig uttamo grahaNIyaH sampUrNashcheti yuShmAbhiranubhAviShyate|


vyavasthAshrotAra Ishvarasya samIpe niShpApA bhaviShyantIti nahi kintu vyavasthAchAriNa eva sapuNyA bhaviShyanti|


dR^iShTigocharIyaparicharyyayA mAnuShebhyo rochituM mA yatadhvaM kintu khrIShTasya dAsA iva niviShTamanobhirIshcharasyechChAM sAdhayata|


khrIShTasya dAso yo yuShmaddeshIya ipaphrAH sa yuShmAn namaskAraM j nApayati yUya ncheshvarasya sarvvasmin mano.abhilAShe yat siddhAH pUrNAshcha bhaveta tadarthaM sa nityaM prArthanayA yuShmAkaM kR^ite yatate|


IshvarasyAyam abhilASho yad yuShmAkaM pavitratA bhavet, yUyaM vyabhichArAd dUre tiShThata|


sarvvaviShaye kR^itaj natAM svIkurudhvaM yata etadeva khrIShTayIshunA yuShmAn prati prakAshitam IshvarAbhimataM|


Ishvarasya j nAnaM te pratijAnanti kintu karmmabhistad ana NgIkurvvate yataste garhitA anAj nAgrAhiNaH sarvvasatkarmmaNashchAyogyAH santi|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuShmAn siddhAn karotu, tasya dR^iShTau cha yadyat tuShTijanakaM tadeva yuShmAkaM madhye yIshunA khrIShTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


phalatastat sthAnaM kaishchit praveShTavyaM kintu ye purA susaMvAdaM shrutavantastairavishvAsAt tanna praviShTam,


apara ncha yUyaM kevalam Atmava nchayitAro vAkyasya shrotAro na bhavata kintu vAkyasya karmmakAriNo bhavata|


itthaM nirbbodhamAnuShANAm aj nAnatvaM yat sadAchAribhi ryuShmAbhi rniruttarIkriyate tad IshvarasyAbhimataM|


itibhAvena yUyamapi susajjIbhUya dehavAsasyAvashiShTaM samayaM punarmAnavAnAm ichChAsAdhanArthaM nahi kintvIshvarasyechChAsAdhanArthaM yApayata|


pitR^ito mayA yadvat kartR^itvaM labdhaM tadvat so .api lauhadaNDena tAn chArayiShyati tena mR^idbhAjanAnIva te chUrNA bhaviShyanti|


amutavR^ikShasyAdhikAraprAptyarthaM dvArai rnagarapraveshArtha ncha ye tasyAj nAH pAlayanti ta eva dhanyAH|


yo jano jayati sa shubhraparichChadaM paridhApayiShyante, aha ncha jIvanagranthAt tasya nAma nAntardhApayiShyAmi kintu matpituH sAkShAt tasya dUtAnAM sAkShAchcha tasya nAma svIkariShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्