Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 aparaM prArthanAkAle devapUjakAiva mudhA punaruktiM mA kuru, yasmAt te bodhante, bahuvAraM kathAyAM kathitAyAM teShAM prArthanA grAhiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं प्रार्थनाकाले देवपूजकाइव मुधा पुनरुक्तिं मा कुरु, यस्मात् ते बोधन्ते, बहुवारं कथायां कथितायां तेषां प्रार्थना ग्राहिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং প্ৰাৰ্থনাকালে দেৱপূজকাইৱ মুধা পুনৰুক্তিং মা কুৰু, যস্মাৎ তে বোধন্তে, বহুৱাৰং কথাযাং কথিতাযাং তেষাং প্ৰাৰ্থনা গ্ৰাহিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং প্রার্থনাকালে দেৱপূজকাইৱ মুধা পুনরুক্তিং মা কুরু, যস্মাৎ তে বোধন্তে, বহুৱারং কথাযাং কথিতাযাং তেষাং প্রার্থনা গ্রাহিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ ပြာရ္ထနာကာလေ ဒေဝပူဇကာဣဝ မုဓာ ပုနရုက္တိံ မာ ကုရု, ယသ္မာတ် တေ ဗောဓန္တေ, ဗဟုဝါရံ ကထာယာံ ကထိတာယာံ တေၐာံ ပြာရ္ထနာ ဂြာဟိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM prArthanAkAlE dEvapUjakAiva mudhA punaruktiM mA kuru, yasmAt tE bOdhantE, bahuvAraM kathAyAM kathitAyAM tESAM prArthanA grAhiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:7
11 अन्तरसन्दर्भाः  

tena sa yadi tayo rvAkyaM na mAnyate, tarhi samAjaM tajj nApaya, kintu yadi samAjasyApi vAkyaM na mAnyate,tarhi sa tava samIpe devapUjaka_iva chaNDAla_iva cha bhaviShyati|


tataH sa ki nchiddUraM gatvAdhomukhaH patan prArthayA nchakre, he matpitaryadi bhavituM shaknoti, tarhi kaMso.ayaM matto dUraM yAtu; kintu madichChAvat na bhavatu, tvadichChAvad bhavatu|


sa dvitIyavAraM prArthayA nchakre, he mattAta, na pIte yadi kaMsamidaM matto dUraM yAtuM na shaknoti, tarhi tvadichChAvad bhavatu|


pashchAt sa tAn vihAya vrajitvA tR^itIyavAraM pUrvvavat kathayan prArthitavAn|


yasmAt devArchchakA apIti cheShTante; eteShu dravyeShu prayojanamastIti yuShmAkaM svargasthaH pitA jAnAti|


kintu sa yihUdIyaloka iti nishchite sati iphiShIyAnAm arttimI devI mahatIti vAkyaM prAyeNa pa ncha daNDAn yAvad ekasvareNa lokanivahaiH proktaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्