Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tena tava dAnaM guptaM bhaviShyati yastu tava pitA guptadarshI, sa prakAshya tubhyaM phalaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তেন তৱ দানং গুপ্তং ভৱিষ্যতি যস্তু তৱ পিতা গুপ্তদৰ্শী, স প্ৰকাশ্য তুভ্যং ফলং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তেন তৱ দানং গুপ্তং ভৱিষ্যতি যস্তু তৱ পিতা গুপ্তদর্শী, স প্রকাশ্য তুভ্যং ফলং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တေန တဝ ဒါနံ ဂုပ္တံ ဘဝိၐျတိ ယသ္တု တဝ ပိတာ ဂုပ္တဒရ္ၑီ, သ ပြကာၑျ တုဘျံ ဖလံ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tEna tava dAnaM guptaM bhaviSyati yastu tava pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:4
19 अन्तरसन्दर्भाः  

yashcha kashchit eteShAM kShudranarANAm yaM ka nchanaikaM shiShya iti viditvA kaMsaikaM shItalasalilaM tasmai datte, yuShmAnahaM tathyaM vadAmi, sa kenApi prakAreNa phalena na va nchiShyate|


tena tava yaH pitA guptadarshI sa prakAshya tubhyaM phalaM dAsyati|


kintu tvaM yadA dadAsi, tadA nijadakShiNakaro yat karoti, tad vAmakaraM mA j nApaya|


tasmAt prArthanAkAle antarAgAraM pravishya dvAraM rudvvA guptaM pashyatastava pituH samIpe prArthayasva; tena tava yaH pitA guptadarshI, sa prakAshya tubhyaM phalaM dAsyatil


tata AshiShaM lapsyase, teShu parishodhaM karttumashaknuvatsu shmashAnAddhArmmikAnAmutthAnakAle tvaM phalAM lapsyase|


yanna prakAshayiShyate tAdR^ig aprakAshitaM vastu kimapi nAsti yachcha na suvyaktaM prachArayiShyate tAdR^ig gR^iptaM vastu kimapi nAsti|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuShmAbhi rvichAro na kriyatAM| prabhurAgatya timireNa prachChannAni sarvvANi dIpayiShyati manasAM mantraNAshcha prakAshayiShyati tasmin samaya IshvarAd ekaikasya prashaMsA bhaviShyati|


aparaM yasya samIpe svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgocharaH ko.api prANI nAsti tasya dR^iShTau sarvvamevAnAvR^itaM prakAshita nchAste|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


tasyAH santAnAMshcha mR^ityunA haniShyAmi| tenAham antaHkaraNAnAM manasA nchAnusandhAnakArI yuShmAkamekaikasmai cha svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo j nAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्