Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 tasmAt asmAbhiH kimatsyate? ki ncha pAyiShyate? kiM vA paridhAyiShyate, iti na chintayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তস্মাৎ অস্মাভিঃ কিমৎস্যতে? কিঞ্চ পাযিষ্যতে? কিং ৱা পৰিধাযিষ্যতে, ইতি ন চিন্তযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তস্মাৎ অস্মাভিঃ কিমৎস্যতে? কিঞ্চ পাযিষ্যতে? কিং ৱা পরিধাযিষ্যতে, ইতি ন চিন্তযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တသ္မာတ် အသ္မာဘိး ကိမတ္သျတေ? ကိဉ္စ ပါယိၐျတေ? ကိံ ဝါ ပရိဓာယိၐျတေ, ဣတိ န စိန္တယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tasmAt asmAbhiH kimatsyatE? kinjca pAyiSyatE? kiM vA paridhAyiSyatE, iti na cintayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:31
16 अन्तरसन्दर्भाः  

tadA shiShyA UchuH, etasmin prAntaramadhya etAvato martyAn tarpayituM vayaM kutra pUpAn prApsyAmaH?


tataH sa pratyabravIt, itthaM likhitamAste, "manujaH kevalapUpena na jIviShyati, kintvIshvarasya vadanAd yAni yAni vachAMsi niHsaranti taireva jIviShyati|"


aparam ahaM yuShmabhyaM tathyaM kathayAmi, kiM bhakShiShyAmaH? kiM pAsyAmaH? iti prANadhAraNAya mA chintayata; kiM paridhAsyAmaH? iti kAyarakShaNAya na chintayata; bhakShyAt prANA vasanA ncha vapUMShi kiM shreShThANi na hi?


yUyaM tebhyaH kiM shreShThA na bhavatha? yuShmAkaM kashchit manujaH chintayan nijAyuShaH kShaNamapi varddhayituM shaknoti?


tato yIshuH pratyuvAcha he marthe he marthe, tvaM nAnAkAryyeShu chintitavatI vyagrA chAsi,


yadA lokA yuShmAn bhajanagehaM vichArakartR^irAjyakartR^iNAM sammukha ncha neShyanti tadA kena prakAreNa kimuttaraM vadiShyatha kiM kathayiShyatha chetyatra mA chintayata;


atha sa shiShyebhyaH kathayAmAsa, yuShmAnahaM vadAmi, kiM khAdiShyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya sharIrasya chArthaM chintAM mA kArShTa|


ataeva kiM khAdiShyAmaH? kiM paridhAsyAmaH? etadarthaM mA cheShTadhvaM mA saMdigdhva ncha|


yUyaM kimapi na chintayata kintu dhanyavAdayuktAbhyAM prArthanAyA nchAbhyAM sarvvaviShaye svaprArthanIyam IshvarAya nivedayata|


yUyaM sarvvachintAM tasmin nikShipata yataH sa yuShmAn prati chintayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्